Hanuman Mala Mantra of Lord Hanuman is a mantra comprising more than hundreds of words. Normally, the mala mantra is already a 'Siddha mantra which any sadhak can practice with the permission of his Guru.
The mantra is an extremely potent Hanuman Mantra to defeat the enemies and to eliminate all the obstacles & diseases from life.
Lord Hanuman is the incarnation of Lord Shiva.
Lord Hanuman is swift as mind, has a speed equal to the wind God, has complete control on his senses, the son of wind god, the one who is the chief of vanara army, is the messenger of Rama, is the repository of incomparable strength.
Hanuman is the destroyer of forces of demons and liberates from dangers.
How To Chant The Hanuman Mala Mantra
- Worship Lord Hanuman with incense and flowers.
- Lit a ghee lamp in the front of Hanuman.
- Pray to Lord Hanuman for removing the opponents or any court cases.
- Recite the mantra 111 times to destroy the enemies.
- After sadhna offers some gifts to kids.
The Mala Mantra Text
ॐ नमो भगवते विचित्रवीर हनुमते प्रलयकालानलप्रभाज्वलत्प्रताप वज्रदेहाय अञ्जनीगर्भसम्भूताय प्रकटविक्रमवीर दैत्य-दानवयक्षराक्षसग्रहबन्धनाय भूतग्रह प्रेतपिशाचग्रह शाकिनीग्रह डीकिनीग्रह काकिनीग्रह कामिनीग्रह ब्रह्मग्रह ब्रह्मराक्षसग्रह चोरग्रहबन्धनाय एहि एहि आगच्छ आगच्छ आवेशयावेशय मम ह्रदयं प्रवेशय प्रवेशय स्फुर स्फुर प्रस्फुर प्रस्फुर सत्यं कथय कथय व्याघ्रमुखं बन्धय बन्धय सर्पमुखं बन्धय बन्धय राजमुखं बन्धय बन्धय सभामुखं बन्धय बन्धय शत्रुमुखं बन्धय बन्धय सर्व मुखं बन्धय बन्धय लंकाप्रसादभञ्जन सर्वजनं मे वशमानय वशमानय श्रीं ह्रीं क्लीं श्रीं सर्वान आकर्षय आकर्षय शत्रून् मर्दय मर्दय मारय मारय चूर्णय चूर्णय खे खे खे श्रीरामचन्द्राज्ञया प्रज्ञया मम कार्यसिद्धि कुरू कुरू मम शत्रून् भस्मी कुरू कुरू स्वाहा ॥ ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः फट् श्रीविचित्रवीरहनुमते मम सर्व शत्रून् भस्मी कुरू कुरू हन हन हुं फट् स्वाहा॥
om namo bhagavate vichitra veer hanumate pralayakaalaanalaprabhaajvalatprataap vajradehaay anjaneegarbhasambhootaay prakatavikramaveer daity-daanavayaksharaakshasagrahabandhanaay bhootagrah pretapishaachagrah shaakineegrah deekineegrah kaakineegrah kaamineegrah brahmagrah brahmaraakshasagrah
Cōragrahabandhanāya ēhi ēhi āgaccha āgaccha āvēśayāvēśaya mama hradayaṁ pravēśaya pravēśaya sphura sphura prasphura prasphura satyaṁ kathaya kathaya vyāghramukhaṁ bandhaya bandhaya sarpamukhaṁ bandhaya bandhaya rājamukhaṁ bandhaya bandhaya sabhāmukhaṁ bandhaya bandhaya śatrumukhaṁ bandhaya bandhaya sarva mukhaṁ bandhaya bandhaya Laṅkāprasādabhañjana sarvajanaṁ mē vaśamānaya vaśamānaya śrīṁ hrīṁ klīṁ śrīṁ sarvāna ākarṣaya ākarṣaya śatrūn mardaya mardaya māraya māraya cūrṇaya cūrṇaya khē khē khē śrīrāmacandrājñayā prajñayā mama kāryasid'dhi kurū kurū mama śatrūn bhasmī kurū kurū svāhā. 'Om hrāṁ hrīṁ hrūṁ hraiṁ hrauṁ hraḥ phaṭ śrīvicitravīrahanumatē mama sarva śatrūn bhasmī kurū kurū hana hana huṁ phaṭ svāhā.