Baglamukhi Kavach | Mahavidya | बगलामुखी कवचं

Baglamukhi Kavach - Mahavidya - बगलामुखी कवचं

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Baglamukhi Kavach is an armour of protection for the sadhak. Bagala’ is derived from the Sanskrit term Valga meaning ‘to control’; and Bagalamukhi originally known as Valgamukhi. That was meant to signify that she had that power in her face which could capture or control or even paralyze her opponents.


Baglamukhi Kavach is an armour of protection for the sadhak. Bagala’ is derived from the Sanskrit term Valga meaning ‘to control’; and Bagalamukhi originally known as Valgamukhi. That was meant to signify that she had that power in her face which could capture or control or even paralyze her opponents. The one other name of Bagalamukhi is ‘Brahmastra Roopini’ meaning that she exercises her magical powers of delusion (brahma) as a weapon (astra) to confuse and confound.

With that she makes everything look like it’s opposite. Bagalamukhi turns speech into silence, knowledge into ignorance, power into impotence, and defeat into victory. Bagalamukhi represents the knowledge whereby each thing must in time become its opposite. To see the failure hidden in success, the death hidden in life or the joy hidden in sorrow is the way of understanding her reality. Bagalamukhi is the secret presence of the opposites wherein each thing is dissolved back into its un-manifest state.

This Baglamukhi Kavach has the ability to protect the sadhaka from any unseen contingencies.This Baglamukhi Kavach provides protection from enemies, natural calamities and unnatural events. This Baglamukhi Kavach is used to win debates, court cases and litigations. Baglamukhi Kavach also helps in big bargains like sale & purchase of properties, buildings and real estate. The sadhak can recite the Baglamukhi Mantra 108 times after reading the kavach to maximise the power of the Kavach.

Baglamukhi Kavach Text

ध्यानम् ।
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोलासिनीं
हेमाभाङ्गरुचिं शशाङ्कमुकुटां स्रक्चम्पकस्रग्युताम् ।
हस्तैर्मद्गरपाशबद्धरसनां
सम्बिभ्रतीं भूषणव्याप्ताङ्गीं बगलामुखीं त्रिजगतां
संस्तम्भिनीञ्चिन्तये ॥

Dhyanam |
Sauvarnasanasamsthitam Trinayanam Pitamshukolasinim
Hemabha~Ngaruchim Shasha~Nkamukutam Srakchampakasragyutam |
Hastairmadgarapashabaddharasanam
Sambibhratim Bhushanavyapta~Ngim Bagalamukhim Trijagatam
Samstambhini~Nchintaye ||

ॐ अस्य श्रीबगलामुखीब्रह्मास्त्रमन्त्रकवचस्य
भैरव ऋषिः विराट्छन्दः श्रीबगलामुखी देवता क्लीम्बीजं ऐंशक्तिः
श्रीङ्कीलकं मम परस्य च मनोभिलषितेष्टकार्यसिद्धये विनियोगः ॥

Om Asya Shribagalamukhibrahmastramantrakavachasya
Bhairava R^Ishih Viratchandah Shribagalamukhi Devata Klimbijam Aimshaktih
ShriNkilakam Mama Parasya Cha Manobhilashiteshtakaryasiddhaye Viniyogah ||

मन्त्रोद्धारः
ॐ ह्राँ ऐं श्रीं क्लीं श्रीबगलानने मम रिपून्नाशय २,
ममैश्वर्याणि देहि २, शीघ्रमनोवाञ्छितकार्यं साधयः २,
ह्रीं स्वाहा ॥

Mantroddharah
Om Hra.N Aim Shrim Klim Shribagalanane Mama Ripunnashaya 2
Mamaishvaryani Dehi 2 ShighramanovaNchitakaryam Sadhayah 2 Hrimsvaha ||

शिरो मे पातु ॐ ह्रीं ऐं श्रीं क्लीं पातु ललाटकम् ।
सम्बोधनपदम्पातु नेत्रे श्रीबगलानने ॥ १॥

Shiro Me Patu Om Hrim Aim Shrim Klim Patu Lalatakam |
Sambodhanapadampatu Netre Shribagalanane || 1||

श्रुतौ मम रिपुम्पातु नासिकान्नाशय द्वयम् ।
पातु गण्डौ सदा मामैश्वर्याण्यन्तन्तु मस्तकम् ॥ २॥
Shrutau Mama Ripumpatu Nasikannashaya Dvayam |
Patu Gandau Sada Mamaishvaryanyantantu Mastakam || 2||

देहि द्वन्द्वं सदा जिह्वाम्पातु शीघ्रँ वचो मम ।
कण्ठदेशं स नः पातु वाञ्छितम्बाहुमूलकम् ॥ ३॥
Dehi Dvandvam Sada Jihvampatu Shighra.N Vacho Mama |
Kanthadesham Sa Nah Patu VaNchitambahumulakam || 3||

कार्यं साधय द्वन्द्वन्तु करौ पातु सदा मम ।
मायायुक्ता तथा स्वाहा हृदयम्पातु सर्वदा ॥ ४॥
Karyam Sadhaya Dvandvantu Karau Patu Sada Mama |
Mayayukta Tatha Svaha Hr^Idayampatu Sarvada || 4||

अष्टाधिकचत्वारिंशदण्डाढ्या बगलामुखी ।
रक्षाङ्करोतु सर्वत्र गृहेऽरण्ये सदा मम ॥ ५॥
Ashtadhikachatvarimshadandadhya Bagalamukhi |
RakshaNkarotu Sarvatra Gr^Ihe.Aranye Sada Mama || 5||

ब्रह्मास्त्राख्यो मनुः पातु सर्वाङ्गे सर्वसन्धिषु ।
मन्त्रराजः सदा रक्षाङ्करोतु मम सर्वदा ॥ ६॥
Brahmastrakhyo Manuh Patu SarvaNge Sarvasandhishu |
Mantrarajah Sada RakshaNkarotu Mama Sarvada || 6||

ॐ ह्रीं पातु नाभिदेशमे कटिमे बगलावतु ।
मुखी वर्णद्वयम्पातु लिङ्गमे मुष्कयुग्मकम् ॥ ७॥
Om Hrim Patu Nabhideshame Katime Bagalavatu |
Mukhi Varnadvayampatu LiNgame Mushkayugmakam || 7||

जानुनी सर्वदुष्टानाम्पातु मे वर्णपञ्चकम् ।
वाचमुखन्तथा पादं षड्वर्णा परमेश्वरी ॥ ८॥
Januni Sarvadushtanampatu Me VarnapaNchakam |
Vachamukhantatha Padam Shadvarna Parameshvari || 8||

जङ्घायुग्मे सदा पातु बगला रिपुमोहिनी ।
स्तम्भयेति पदम्पृष्ठम्पातुवर्णत्रयमम ॥ ९॥
JaNghayugme Sada Patu Bagala Ripumohini |
Stambhayeti Padampr^Ishthampatuvarnatrayamama || 9||

जिह्वाँ वर्णद्वयम्पातु गुल्फौ मे कीलयेति च ।
पादोद्र्ध्वं सर्वदा पातु बुद्धिं पादतले मम ॥ १०॥
Jihva.N Varnadvayampatu Gulphau Me Kilayeti Cha |
Padodrdhvam Sarvada Patu Buddhim Padatale Mama || 10||

विनाशय पदम्पातु पादाङ्गुल्योर्न्नखानि मे ।
ह्रीं बीजं सर्वदा पातु बुद्धीन्द्रियवचांसि मे ॥ ११॥
Vinashaya Padampatu PadaNgulyornnakhani Me |
Hrim Bijam Sarvada Patu Buddhindriyavachamsi Me || 11||

सर्वाङ्गम्प्रणवः पातु स्वाहा रोमाणि मेऽवतु ।
ब्राह्मी पूर्वदले पातु चाग्नेयां विष्णुवल्लभा ॥ १२॥
SarvaNgampranavah Patu Svaha Romani Me.Avatu |
Brahmi Purvadale Patu Chagneyam Vishnuvallabha || 12||

माहेशी दक्षिणे पातु चामुण्डा राक्षसेऽवतु ।
कौमारी पश्चिमे पातु वायव्ये चापराजिता ॥ १३॥
Maheshi Dakshine Patu Chamunda Rakshase.Avatu |
Kaumari Pashchime Patu Vayavye Chaparajita || 13||

वाराही चोत्तरे पातु नारसिंही शिवेऽवतु ।
ऊर्द्ध्वम्पातु महालक्ष्मीः पाताले शारदाऽवतु ॥ १४॥
Varahi Chottare Patu Narasimhi Shive.Avatu |
Urddhvampatu Mahalakshmih Patale Sharada.Avatu || 14||

इत्यष्टौ शक्तयः पान्तु सायुधाश्च सवाहनाः ।
राजद्वारे महादुर्गे पातु माङ्गणनायकः ॥ १५॥
Ityashtau Shaktayah Pantu Sayudhashcha Savahanah |
Rajadvare Mahadurge Patu MaNgananayakah || 15||

श्मशाने जलमध्ये च भैरवश्च सदाऽवतु ।
द्विभुजा रक्तवसनाः सर्वाभरणभूषिताः ॥ १६॥
Shmashane Jalamadhye Cha Bhairavashcha Sada.Avatu |
Dvibhuja Raktavasanah Sarvabharanabhushitah || 16||

योगिन्यः सर्वदा पातु महारण्ये सदा मम ।
इति ते कथितन्देवि कवचम्परमाद्भुतम् ॥ १७॥
Yoginyah Sarvada Patu Maharanye Sada Mama |
Iti Te Kathitandevi Kavachamparamadbhutam || 17||

श्रीविश्वविजयन्नाम कीर्तिश्रीविजयप्रदम् ।
अपुत्रो लभते पुत्रन्धीरं शूरं शतायुषम् ॥ १८॥
Shrivishvavijayannama Kirtishrivijayapradam |
Aputro Labhate Putrandhiram Shuram Shatayusham || 18||

निर्द्धनो धनमाप्नोति कवचस्यास्य पाठतः ।
जपित्वा मन्त्रराजन्तु ध्यात्वा श्रीबगलामुखीम् ॥ १९॥
Nirddhano Dhanamapnoti Kavachasyasya Pathatah |
Japitva Mantrarajantu Dhyatva Shribagalamukhim || 19||

पठेदिदं हि कवचन्निशायान्नियमात्तु यः ।
यद्यत्कामयते कामं साध्यासाध्ये महीतले ॥ २०॥
Pathedidam Hi Kavachannishayanniyamattu Yah |
Yadyatkamayate Kamam Sadhyasadhye Mahitale || 20||

तत्तत्काममवाप्नोति सप्तरात्रेण शङ्करी ।
गुरुन्ध्यात्वा सुराम्पीत्वा रात्रौ शक्तिसमन्वितः ॥ २१॥
Tattatkamamavapnoti Saptaratrena ShaNkari |
Gurundhyatva Surampitva Ratrau Shaktisamanvitah || 21||

कवचण् यः पठेद्देवि तस्याऽसाध्यन्न किञ्चन ।
यन्ध्यात्वा प्रजपेन्मन्त्रसहस्रङ्कवचम्पठेत् ॥ २२॥
Kavachan Yah Patheddevi Tasya.Asadhyanna Ki~Nchana |
Yandhyatva Prajapenmantrasahasra~Nkavachampathet || 22||

त्रिरात्रेण वशयाति मृत्युन्तन्नात्र संशयः ।
लिखित्वा प्रतिमां शत्रोस्सतालेन हरिद्रया ॥ २३॥
Triratrena Vashayati Mr^Ityuntannatra Samshayah |
Likhitva Pratimam Shatrossatalena Haridraya || 23||

लिखित्वा हृदि तन्नाम तन्ध्यात्वा प्रजपेन्मनुम् ।
एकविंशदिनं यावत्प्रत्यहञ्च सहस्रकम् ॥ २४॥
Likhitva Hr^Idi Tannama Tandhyatva Prajapenmanum |
Ekavimshadinam YavatpratyahaNcha Sahasrakam || 24||

जप्त्वा पठेत्तु कवचञ्चतुर्विंशतिवारकम् ।
संस्तम्भञ्जायते शत्रोर्न्नात्र कार्या विचारणा ॥ २५॥
Japtva Pathettu Kavacha~Nchaturvimshativarakam |
Samstambha~Njayate Shatrornnatra Karya Vicharana || 25||

विवादे विजयन्तस्य सङ्ग्रामे जयमाप्नुयात् ।
श्मशाने च भयन्नास्ति कवचस्य प्रभावतः ॥ २६॥
Vivade Vijayantasya SaNgrame Jayamapnuyat |
Shmashane Cha Bhayannasti Kavachasya Prabhavatah || 26||

नवनीतञ्चाभिमन्त्र्य स्त्रीणान्दद्यान्महेश्वरि ।
वन्ध्यायाञ्जायते पुत्रो विद्याबलसमन्वितः ॥ २७॥
Navanita~Nchabhimantrya Strinandadyanmaheshvari |
Vandhyaya~Njayate Putro Vidyabalasamanvitah || 27||

श्मशानाङ्गारमादाय भौमे रात्रौ शनावथ ।
पादोदकेन स्पृष्ट्वा च लिखेलौहशलाकया ॥ २८॥
ShmashanaNgaramadaya Bhaume Ratrau Shanavatha |
Padodakena Spr^Ishtva Cha Likhelauhashalakaya || 28|

भूमौ शत्रोः स्वरूपञ्च हृदि नाम समालिखेत् ।
हस्तन्तद्धृदये दत्वा कवचन्तिथिवारकम् ॥ २९॥
Bhumau Shatroh SvarupaNcha Hr^Idi Nama Samalikhet |
Hastantaddhr^Idaye Datva Kavachantithivarakam || 29||

ध्यात्वा जपेन्मन्त्रराजन्नवरात्रम्प्रयत्नतः ।
म्रियते ज्वरदाहेन दशमेऽह्नि न संशयः ॥ ३०॥
Dhyatva Japenmantrarajannavaratramprayatnatah |
Mriyate Jvaradahena Dashame.Ahni Na Samshayah || 30||

भूर्जपत्रेष्विदं स्तोत्रमष्टगन्धेन सँलिखेत् ।
धारयेद्दक्षिणे बाहौ नारी वामभुजे तथा ॥ ३१॥
Bhurjapatreshvidam Stotramashtagandhena Sa.Nlikhet |
Dharayeddakshine Bahau Nari Vamabhuje Tatha || 31||

सङ्ग्रामे जयमाप्नोति नारी पुत्रवती भवेत् ।
ब्रह्मास्त्रादीनि शस्त्राणि नैव कृन्तन्ति तञ्जनम् ॥ ३२॥
Sa~Ngrame Jayamapnoti Nari Putravati Bhavet |
Brahmastradini Shastrani Naiva Kr^Intanti Ta~Njanam || 32||

सम्पूज्य कवचन्नित्यम्पूजायाः फलमालभेत् ।
बृहस्पतिसमो वापि विभवे धनदोपमः ॥ ३३॥
Sampujya Kavachannityampujayah Phalamalabhet |
Br^Ihaspatisamo Vapi Vibhave Dhanadopamah || 33||

कामतुल्यश्च नारीणां शत्रूणाञ्च यमोपमः ।
कवितालहरी तस्य भवेद्गङ्गाप्रवाहवत् ॥ ३४॥
Kamatulyashcha Narinam Shatruna~Ncha Yamopamah |
Kavitalahari Tasya Bhavedga~Ngapravahavat || 34||

गद्यपद्यमयी वाणी भवेद्देवीप्रसादतः ।
एकादशशतं यावत्पुरश्चरणमुच्यते ॥ ३५॥
Gadyapadyamayi Vani Bhaveddeviprasadatah |
Ekadashashatam Yavatpurashcharanamuchyate || 35||

पुरश्चर्याविहीनन्तु न चेदम्फलदायकम् ।
न देयम्परशिष्येभ्यो दुष्टेभ्यश्च विशेषतः ॥ ३६॥
Purashcharyavihinantu Na Chedamphaladayakam |
Na Deyamparashishyebhyo Dushtebhyashcha Visheshatah || 36||

देयं शिष्याय भक्ताय पञ्चत्वञ्चाऽन्यथाप्नुयात् ।
इदङ्कवचमज्ञात्वा भजेद्यो बगलामुखीम् ॥
शतकोटि जपित्वा तु तस्य सिद्धिर्न्न जायते ॥ ३७॥

Deyam Shishyaya Bhaktaya PaNchatvaNcha.Anyathapnuyat |
IdaNkavachamajNatva Bhajedyo Bagalamukhim ||
Shatakoti Japitva Tu Tasya Siddhirnna Jayate ||

दाराढ्यो मनुजोस्य लक्षजपतः प्राप्नोति सिद्धिम्परां विद्यां
श्रीविजयन्तथा सुनियतन्धारञ्च वीरं वरम् ॥
Daradhyo Manujosya Lakshajapatah Prapnoti Siddhimparam Vidyam
Shrivijayantatha SuniyatandharaNcha Viram Varam ||

ब्रह्मास्त्राख्यमनुं विलिख्य नितराम्भूर्जेष्टगन्धेन वै धृत्वा राजपुरं
व्रजन्ति खलु ये दासोऽस्ति तेषान्नृपः ॥ ३८॥
Brahmastrakhyamanum Vilikhya Nitarambhurjeshtagandhena Vai Dhr^Itva Rajapuram
Vrajanti Khalu Ye Daso.Asti Teshannr^Ipah ||

इति विश्वसारोद्धारतन्त्रे पार्वतीश्वरसंवादे बगलामुखीकवचं
सम्पूर्णम् ॥

Click Here For The Audio of Kavach


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


BHUVANESHWARI 108 NAMES


Dash Mahavidya Mantra


Tara Pratyangira Kavacham


108 Names of Baglamukhi


NewsLetter

New articles, upcoming events, showcase… stay in the loop!