Baglamukhi Mala Mantra | Mahavidya | बगलामुखी माला मंत्र

Baglamukhi Mala Mantra - Mahavidya - बगलामुखी माला मंत्र

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Baglamukhi Mala Mantra of Mahavidya Baglamukhi is a mantra containing more than hundreds of words. Bagalamukhi is associated with magical powers. , which sometimes are termed Siddhi or attainments. A particular Siddhi of Bagalamukhi is her magical power of Stambhana the power to transfix, immobilize or paralyze a person.


Baglamukhi Mala Mantra of Maha vidya Baglamukhi is a mantra containing more than hundreds of words. Normally, the mala mantra is already a 'Siddh' mantra which any sadhaka can practice with the permission of his Guru. Bagalamukhi is associated with magical powers, which sometimes are termed Siddhi or attainments.

A particular Siddhi of Bagalamukhi is her magical power of Stambhana, the power to transfix, immobilize, or paralyze a person into silence. An explanation based on yoga interprets Stambhana as the control over the vital breaths (prana); and states that Bagalamukhi exercises control over the vital breaths; she enables one to conquer the tongue, which means self-control over greed, speech, and taste.

Bagalamukhi or Valgamukhi is a Devi who protects her devotee from enemies, negative intentions, and false illusions. The Bagalamukhi Devi not only provides protection but also provides the ability to destroy the outcome of any negative event. This is one of the most powerful and effective mantras of Maha vidya Bagalamukhi, which has many secrets about it.

In general, you can chant this mantra 21 times every day. This mantra provides many benefits to the Sadhak it increases longevity, protects from accidents, removes diseases from life, destroys the enemies, removes black magic, removes pitra dosha, removes worries and tensions and provides you fame, wealth, and everything you desire in the world.

बगलामुखी माला मंत्र के पाठ से बड़ी से बड़ी विपत्ति दूर हो जाती है। भयंकर से भयंकर गृह दोष भी इसके पाठ से दूर होता है। जिन लोगो की कुंडली में पितृ दोष, कालसर्प दोष अथवा अन्य कोई दोष है जिसकी वजह से आपके जीवन में कष्ट हैं तो आप बगलामुखी माला मंत्र का पाठ प्राण प्रतिष्टित हल्दी माला से करके अपने जीवन को कष्टों से मुक्त कर सकते हैं |

Baglamukhi Mala Mantra Text

॥ अथ बगलामुखीमालामन्त्रः ॥

॥ ॐ नमो भगवति ॐ नमो वीरप्रतापविजयभगवति बगलामुखि मम सर्वनिन्दकानां सर्वदुष्टानां वाचं मुखं पदं स्तम्भय स्तम्भय ब्राह्मीं मुद्रय मुद्रय बुद्धिं विनाशय विनाशय अपरबुद्धिं कुरु कुरु आत्मविरोधिनां शत्रुणां शिरो - ललाट - मुख - नेत्र - कर्ण नासिकोरू - पद - अणुरेणु - दन्तोष्ठ - जिह्वा - तालु - गुह्य - गुद - कटि - जानु सर्वाङ्गेषु केशादिपादपर्यन्तं पादादि - केशपर्यन्तं स्तम्भय स्तम्भय खें खीं मारय मारय, परमन्त्र - परयन्त्र - परतन्त्राणि छेदय छेदय, आत्ममन्त्रयन्त्रतन्त्राणि रक्ष रक्ष, ग्रहं निवारय निवारय व्याधिं विनाशय विनाशय, दुःखं हर हर दारिद्रयं निवारय निवारय सर्वमन्त्रस्वरूपिणि, सर्वतन्त्रस्वरूपिणि, सर्व शिल्पप्रयोगस्वरूपिणि, सर्वतत्वस्वरूपिणि, दुष्टग्रह - भूतग्रह - आकाशग्रह - पाषाणग्रह - सर्वचाण्डालग्रह - यक्षकिन्नरकिम्पुरुषग्रह - भूतप्रेतपिशाचानां शाकिनी - डाकिनीग्रहाणां पूर्वदिशां बन्धय बन्धय, वार्तालि मां रक्ष रक्ष, दक्षिणदिशां बन्धय बन्धय, किरातवार्तालि मां रक्ष रक्ष, पश्चिमदिशां बन्धय बन्धय, स्वप्नवार्तालि मां रक्ष रक्ष, उत्तरदिशां बन्धय बन्धय, कालि मां रक्ष रक्ष, ऊर्ध्व दिशं बन्धय बन्धय उग्र कालि मां रक्ष रक्ष, पातालदिशं बन्धय बन्धय, बगलापरमेश्वरि मां रक्ष रक्ष, सकलरोगान् विनाशय विनाशय, सर्वशत्रुपलायनाय पञ्चयोजनमध्ये राजजनस्त्रीवशतां कुरु कुरु, शत्रून् दह दह, पच पच, स्तम्भ्य स्तम्भ्य, मोहय मोहय, आकर्षय आकर्षय, मम शत्रून् उच्चाटय उच्चाटय, हुं फट् स्वाहा ॥

इति बगलामुखी माला मन्त्रः ।

atha bagalāmukhīmālāmantraḥ ..

.. ōṁ namō bhagavati ōṁ namō vīrapratāpavijayabhagavati bagalāmukhi mama sarvanindakānāṁ sarvaduṣṭānāṁ vācaṁ mukhaṁ padaṁ stambhaya stambhaya brāhmīṁ mudraya mudraya buddhiṁ vināśaya vināśaya aparabuddhiṁ kuru kuru ātmavirōdhināṁ śatruṇāṁ śirō - lalāṭa - mukha - nētra - karṇa nāsikōrū - pada - aṇurēṇu - dantōṣṭha - jihvā - tālu - guhya - guda - kaṭi - jānu sarvāṅgēṣu kēśādipādaparyantaṁ pādādi - kēśaparyantaṁ stambhaya stambhaya khēṁ khīṁ māraya māraya, paramantra - parayantra - paratantrāṇi chēdaya chēdaya, ātmamantrayantratantrāṇi rakṣa rakṣa, grahaṁ nivāraya nivāraya vyādhiṁ vināśaya vināśaya, duḥkhaṁ hara hara dāridrayaṁ nivāraya nivāraya sarvamantrasvarūpiṇi, sarvatantrasvarūpiṇi, sarva śilpaprayōgasvarūpiṇi, sarvatatvasvarūpiṇi, duṣṭagraha - bhūtagraha - ākāśagraha - pāṣāṇagraha - sarvacāṇḍālagraha - yakṣakinnarakimpuruṣagraha - bhūtaprētapiśācānāṁ śākinī - ḍākinīgrahāṇāṁ pūrvadiśāṁ bandhaya bandhaya, vārtāli māṁ rakṣa rakṣa, dakṣiṇadiśāṁ bandhaya bandhaya, kirātavārtāli māṁ rakṣa rakṣa, paścimadiśāṁ bandhaya bandhaya, svapnavārtāli māṁ rakṣa rakṣa, uttaradiśāṁ bandhaya bandhaya, kāli māṁ rakṣa rakṣa, ūrdhva diśaṁ bandhaya bandhaya ugra kāli māṁ rakṣa rakṣa, pātāladiśaṁ bandhaya bandhaya, bagalāparamēśvari māṁ rakṣa rakṣa, sakalarōgān vināśaya vināśaya, sarvaśatrupalāyanāya pañcayōjanamadhyē rājajanastrīvaśatāṁ kuru kuru, śatrūn daha daha, paca paca, stambhya stambhya, mōhaya mōhaya, ākarṣaya ākarṣaya, mama śatrūn uccāṭaya uccāṭaya, huṁ phaṭ svāhā ..

iti bagalāmukhī mālā mantraḥ .

Click Here For The Audio of Mala Mantra

बगलामुखी (पीताम्बरी) ध्यानम्

मध्ये सुधाब्धिमणिमण्डपरत्नवेदी- सिंहासनोपरि गतां परिवीतवर्णाम् ।
पीताम्बराभरणमाल्यविभूषिताङ्गीं देवीं नमामि धृतमुद्गरवैरिजिह्वाम् ॥ १॥
जिह्वाग्रमादाय करेण देवीं वामेन शत्रून्परिपीडयन्तीम् ।
गदाभिघातेन च दक्षिणेन पीताम्बराढ्यां द्विभुजां नमामि ॥ २॥
सौवर्णासनसंस्थितां त्रिनयनां पीतांशुकोल्लासिनीं हेमाभाङ्गरुचिं शशाङ्कमुकुटां सच्चम्पकस्रग्युताम् ।
हस्तैर्मुद्गरपाशवज्ररशनाः सम्बिभ्रतीं भूषणैः व्याप्ताङ्गीं बगलामुखीं त्रिजगतां संस्तम्भिनीं चिन्तये ॥ ३॥

इति बगलामुखी अथवा पीताम्बरी ध्यानम् ॥

bagalāmukhī (pītāmbarī) dhyānam

madhyē sudhābdhimaṇimaṇḍaparatnavēdī- siṁhāsanōpari gatāṁ parivītavarṇām . pītāmbarābharaṇamālyavibhūṣitāṅgīṁ dēvīṁ namāmi dhr̥tamudgaravairijihvām .. 1.. jihvāgramādāya karēṇa dēvīṁ vāmēna śatrūnparipīḍayantīm .
gadābhighātēna ca dakṣiṇēna pītāmbarāḍhyāṁ dvibhujāṁ namāmi .. 2..
sauvarṇāsanasaṁsthitāṁ trinayanāṁ pītāṁśukōllāsinīṁ
hēmābhāṅgaruciṁ śaśāṅkamukuṭāṁ saccampakasragyutām .
hastairmudgarapāśavajraraśanāḥ sambibhratīṁ bhūṣaṇaiḥ vyāptāṅgīṁ
bagalāmukhīṁ trijagatāṁ saṁstambhinīṁ cintayē .. 3..


iti bagalāmukhī athavā pītāmbarī dhyānam ..

॥ मूल बगलामुखीमन्त्रः ॥

॥ ॐ ह्लीं बगलामुखीं सर्वदुष्टानां वाचं मुखं पदं स्तम्भय जिह्वां कीलय बुद्धिं विनाशय ह्लीं फट् ॥

 

Moola Bagalaamukhee Mantrah'

om hleem' bagalaamukheem' sarvadusht'aanaam' vaacham' mukham' padam' stambhaya jihvaam' keelaya buddhim' vinaashaya hleem' phat'


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


BAGLAMUKHI MALA MANTRA


Maran Mantra To Destroy Enemies


Experiences Tara Sadhana


Chhinnamasta Gayatri Mantra


NewsLetter

New articles, upcoming events, showcase… stay in the loop!