The Hayagriva Kavacham is from Hayagriva Samhita and is told by Lord Mahadev to Parvati. It is believed that one who recites this powerful Hayagriva kavacham becomes Brihaspati or the Master of knowledge in every sphere.
Every student should recite this Kavacham to excel in studies and career. Hayagriva is a horse-faced form of Lord Vishnu. There are several stories about the origin of this God.
He is included in the minor incarnations of Lord Vishnu. It is known that he killed an asura called Hayagriva who had a horse’s head.
People who follow Vaishnavism believe that he is the God of knowledge. Hayagriva is a horse-faced form of Lord Vishnu and is the God of knowledge & wisdom.
Hayagriva Kavacham Text
श्री हयग्रीवकवचम्
पार्वत्युवाच ।
देव देव महादेव करुणाकर शङ्कर
त्वया प्रसाद शीलेन कथितानि रमापतेः
बहूनामवताराणां बहूनि कवचानि च
इदानीं श्रोतुमिच्छामि हयास्य कवचं विभो
शिव उवाच ।
देवि प्रियं वदे तुभ्यं रहस्यमपि मत्प्रिये
कलशाम्बुधिपीयूषं हयास्य कवचं वदे
महाकल्पान्तयामिन्यां सञ्चरंस्तु हरि स्वयम्
लीलया हयवक्त्राख्य रूपमास्थाय योऽहरत्
पुत्रवात्सल्यतो मह्यं विरञ्चिरुपदिष्टवान्
हयास्य कवचस्यास्य ऋषिर्ब्रह्मा प्रकीर्तितः
छन्दोऽनुष्टुप् तथा देवो हयग्रीव उदाहृतः
ह्रौं बीजं तु समाख्यातं ह्रीं शक्तिः समुदाहृता
ॐ कीलकं समाख्यातमुच्चैरुत् कीलकं तथा
लक्ष्मीकराम्भोरुह हेमकुंभ पीयूषपूरैरभिषिक्त शीर्षम्
व्याख्याक्षमालांबुज पुस्तकानि हस्तैर्वहन्तं हयतुण्डमीडे
सुधासिक्तः शिरः पातु फालं पातु शशिप्रभः
दृशौ रक्षतु दैत्यारिर्नासां वाग्जृम्भवारिधिः
श्रोत्रं पातु स्थिरश्रोत्रः कपोलौ करुणानिधिः
मुखं पातु गिरां स्वामी जिह्वां पातु सुरारिहृत्
हनुं हनुमता सेव्यः कण्ठं वैकुण्ठनायकः
ग्रीवां पातु हयग्रीवः हृदयं कमलाकरः
उदरं विश्वभृत्पातु नाभिं पङ्कजलोचनः
मेढ्रं प्रजापतिः पातु ऊरू पातु गदाधरः
ऊर्ध्वं पातु हरिः साक्षात् अधः पातु गुणाकरः
अन्तरिक्षे हरिः पातु विश्वतः पातु विश्वसृट्
य एतत्कवचं धीमान् सन्नह्येन्निज विग्रहे
दुर्वादिराक्षसव्यूहैः स कदाचिन्न बाध्यते
पठेत् य एतत् कवचं त्रिसन्ध्यं भक्ति भावितः
मूढोऽपि गीष्पतिस्पर्द्धी जायते नात्र संशयः
इति श्रीहयग्रीवसंहितायां हयग्रीवकवचम्
सम्पूर्णम् ॥
Pārvatyuvāca.
Dēva dēva mahādēva karuṇākara śaṅkara
tvayā prasāda śīlēna kathitāni ramāpatēḥ
bahūnāmavatārāṇāṁ bahūni kavacāni ca
idānīṁ śrōtumicchāmi hayāsya kavacaṁ vibhō
śiva uvāca.
Dēvi priyaṁ vadē tubhyaṁ rahasyamapi matpriyē
kalaśāmbudhipīyūṣaṁ hayāsya kavacaṁ vadē
Mahākalpāntayāmin'yāṁ sañcaranstu hari svayam
līlayā hayavaktrākhya rūpamāsthāya yō̕harat
putravātsalyatō mahyaṁ virañcirupadiṣṭavān
hayāsya kavacasyāsya r̥ṣirbrahmā prakīrtitaḥ
chandō̕nuṣṭup tathā dēvō hayagrīva udāhr̥taḥ
hrauṁ bījaṁ tu samākhyātaṁ hrīṁ śaktiḥ samudāhr̥tā
'om kīlakaṁ samākhyātamuccairut kīlakaṁ tathā
Lakṣmīkarāmbhōruha hēmakumbha pīyūṣapūrairabhiṣikta śīrṣam
vyākhyākṣamālāmbuja pustakāni hastairvahantaṁ hayatuṇḍamīḍē
sudhāsiktaḥ śiraḥ pātu phālaṁ pātu śaśiprabhaḥ
dr̥śau rakṣatu daityārirnāsāṁ vāgjr̥mbhavāridhiḥ
śrōtraṁ pātu sthiraśrōtraḥ kapōlau karuṇānidhiḥ
mukhaṁ pātu girāṁ svāmī jihvāṁ pātu surārihr̥t
hanuṁ hanumatā sēvyaḥ kaṇṭhaṁ vaikuṇṭhanāyakaḥ
grīvāṁ pātu hayagrīvaḥ hr̥dayaṁ kamalākaraḥ
Udaraṁ viśvabhr̥tpātu nābhiṁ paṅkajalōcanaḥ
mēḍhraṁ prajāpatiḥ pātu ūrū pātu gadādharaḥ
ūrdhvaṁ pātu hariḥ sākṣāt adhaḥ pātu guṇākaraḥ
antarikṣē hariḥ pātu viśvataḥ pātu viśvasr̥ṭ
ya ētatkavacaṁ dhīmān sannahyēnnija vigrahē
durvādirākṣasavyūhaiḥ sa kadācinna bādhyatē
paṭhēt ya ētat kavacaṁ trisandhyaṁ bhakti bhāvitaḥ
mūḍhō̕pi gīṣpatispard'dhī jāyatē nātra sanśayaḥ
iti śrīhayagrīvasanhitāyāṁ hayagrīvakavacam
sampūrṇam.