Tara 108 Names | Mahavidya Tara Ashtotara Shat Namavali

Tara 108 Names - Mahavidya Tara Ashtotara Shat Namavali

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Tara 108 Names or Tara Shat Naamavali are the hundred divine names of Mahavidya Tara. It is believed that by reciting the divine 100 names grace of Tara is obtained and all the material aspects of life become guaranteed.


Tara 108 Names or Tara Shat Naamavali are the hundred divine names of Mahavidya Tara. In the group of the Dash Mahavidyas, Tara comes next to Kali. Tara closely resembles Kali in appearance.

And just as Kali, Tara too displays gentle (saumya) or fierce (ugra) aspects. Tara has a much wider presence outside the Mahavidya periphery, especially in the Tantric traditions of both Hinduism and Tibetan Buddhism.

The Tantra regards Tara as potent as Kali. Tara also figures in Jainism. In Vaishnava lore, Tara was one of the goddesses who fought along with Durga to defeat the thousand-headed Ravana.

She is Tarini, deliverer or savior, one who saves guides, and transports to salvation. Tara is the deity of accomplishments and is often propitiated by business persons for success.

The Shat name of Tara is the divine 100 names of Mahavidya Tara which are recited in the worship of Tara.

It is believed that by reciting the divine 100 names grace of Tara is obtained and all the material aspects of life become guaranteed. The seeker must install the energized Tara Yantra at the site of worship for excellent results.

Tara 108 Names Text

श्रीतारिण्यै नमः ।
श्रीतरलायै नमः ।
श्रीतन्व्यै नमः ।
श्रीतारायै नमः ।
श्रीतरुणवल्लर्यै नमः ।
श्रीतीव्ररूपयै नमः ।
श्रीतर्यै नमः ।
श्रीश्यामायै नमः ।
श्रीतनुक्षीणायै नमः ।
श्रीपयोधरायै नमः ।
श्रीतुरीयायै नमः ।
श्रीतरुणायै नमः ।
श्रीतीव्रायै नमः ।
श्रीतीव्रगमनायै नमः ।
श्रीनीलवाहिन्यै नमः ।
श्रीउग्रतारायै नमः ।
श्रीजयायै नमः ।
श्रीचण्ड्यै नमः ।
श्रीश्रीमदेकजटायै नमः ।
श्रीशिवायै नमः ।
श्रीतरुण्यै नमः ।
श्रीशाम्भव्यै नमः ।
श्रीछिन्नभालायै नमः ।
श्रीभद्रतारिण्यै नमः ।
श्रीउग्रायै नमः ।
श्रीउग्रप्रभायै नमः ।
श्रीनीलायै नमः ।
श्रीकृष्णायै नमः ।
श्रीनीलसरस्वत्यै नमः ।
श्रीद्वितीयायै नमः ।
श्रीशोभिन्यै नमः ।
श्रीनित्यायै नमः ।
श्रीनवीनायै नमः ।
श्रीनित्यनूतनायै नमः ।
श्रीचण्डिकायै नमः ।
श्रीविजयायै नमः ।
श्रीआराध्यायै नमः ।
श्रीदेव्यै नमः ।
श्रीगगनवाहिन्यै नमः ।
श्रीअट्टहास्यायै नमः ।
श्रीकरालास्यायै नमः ।
श्रीचतुरास्यापूजितायै नमः ।
श्रीअदितिपूजितायै नमः ।
श्रीरुद्रायै नमः ।
श्रीरौद्रमय्यै नमः ।
श्रीमूर्त्यै नमः ।
श्रीविशोकायै नमः ।
श्रीशोकनाशिन्यै नमः ।
श्रीशिवपूज्यायै नमः ।
श्रीशिवाराध्यायै नमः ।
श्रीशिवध्येयायै नमः ।
श्रीसनातन्यै नमः ।
श्रीब्रह्मविद्यायै नमः ।
श्रीजगद्धात्र्यै नमः ।
श्रीनिर्गुणायै नमः ।
श्रीगुणपूजितायै नमः ।
श्रीसगुणायै नमः ।
श्रीसगुणाराध्यायै नमः ।
श्रीहरिपूजितायै नमः ।
श्रीइन्द्रपूजितायै नमः ।
श्रीदेवपूजितायै नमः ।
श्रीरक्तप्रियायै नमः ।
श्रीरक्ताक्ष्यै नमः ।
श्रीरुधिरभूषितायै नमः ।
श्रीआसवभूषितायै नमः ।
श्रीबलिप्रियायै नमः ।
श्रीबलिरतायै नमः ।
श्रीदुर्गायै नमः ।
श्रीबलवत्यै नमः ।
श्रीबलायै नमः ।
श्रीबलप्रियायै नमः ।
श्रीबलरतायै नमः ।
श्रीबलरामप्रपूजितायै नमः ।
श्रीअर्द्धकेशायै नमः ।
श्रीईश्वर्यै नमः ।
श्रीकेशायै नमः ।
श्रीकेशवविभूषितायै नमः ।
श्रीईशविभूषितायै नमः ।
श्रीपद्ममालायै नमः ।
श्रीपद्माक्ष्यै नमः ।
श्रीकामाख्यायै नमः ।
श्रीगिरिनन्दिन्यै नमः ।
श्रीदक्षिणायै नमः ।
श्रीदक्षायै नमः ।
श्रीदक्षजायै नमः ।
श्रीदक्षिणेरतायै नमः ।
श्रीवज्रपुष्पप्रियायै नमः ।
श्रीरक्तप्रियायै नमः ।
श्रीकुसुमभूषितायै नमः ।
श्रीमाहेश्वर्यै नमः ।
श्रीमहादेवप्रियायै नमः ।
श्रीपञ्चविभूषितायै नमः ।
श्रीइडायै नमः ।
श्रीपिङ्ग्लायै नमः ।
श्रीसुषुम्णायै नमः ।
श्रीप्राणरूपिण्यै नमः ।
श्रीगान्धार्यै नमः ।
श्रीपञ्चम्यै नमः ।
श्रीपञ्चाननपरिपूजितायै नमः ।
श्रीआदिपरिपूजितायै नमः ।

Click Here For The Audio


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


Shodashi Tripura Sundari Mantra


Kali Mantra to invoke quarrel


Rules Tara Sadhana


Dhumavati Shatnaam Stotra


NewsLetter

New articles, upcoming events, showcase… stay in the loop!