Siddhashram Stavan | सिद्धाश्रम स्तवन | ND Shrimali

Siddhashram Stavan - सिद्धाश्रम स्तवन - ND Shrimali

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Siddhashram Stavan is a prevedic hymn depicting the nature, climate, and living Yogis of a sacred place called Siddhashram. This Stavan aligns you with the higher vibrations of Siddhashram. The Stavan is sung by Gurudev Dr. Narayan Dutt Shrimali.


Siddhashram Stavan is a prevedic hymn depicting the nature, climate, and living yogis of a sacred place called Siddhashram. Siddhashram is a unique place where all the yogis and saints of high order perform Sadhana for higher attunements.

Siddhashram is the center of spiritualism. Siddhashram is a boon, bestowed upon humanity, from our ancestors, saints, sages and yogis of a high order.

This is synonymous with a paradise on earth and finds its mention in “Rigveda”, the oldest scripture of human civilization.

In this ashram, the Yogis, ascetics, and aspirants aged thousands of years are engaged in penance.

Even today, the great seers like Maharishi Vashishtha, Vishwamitra, Kanad, Pulastya, Atri, Bheesma, Kripacharya, Gorakhnath, and Shankaracharya can be seen wandering there in physical form and one can have the privilege of listening to their sermons.

The mere touch of their divine hands initiates the flow of a divine current into the body and, due to this Shaktipat (energizing process), the entire body of the aspirant turns sacred and full of radiance.

It is not possible to get an aerial view of this ashram from an airplane. This Ashram occupying an area of several hundred kilometers is situated in the northeast of Mansarovar and is an abode of unique yogis.

In some places, Yogis are engaged in penance, and in other places, Yogis are teaching the intricacies and minute points of Sadhna to their disciples.

Some Yogis are seen entranced and some celibates are performing Yagya.

This Stavan aligns you with the higher vibrations of Siddhashram. The Stavan is sung by Gurudev Dr. Narayan Dutt Shrimali.

It is felt that whoever listens to this Stavan daily feels a distinct energy inside him and he receives good news all day.

Siddhashram Stavan Text

सिद्धाश्रम स्तवन

सिद्धाश्रमोऽयं परिपूर्ण रूपं,
सिद्धाश्रमोऽयं दिव्यं वराणम्
न देवं न योगं न पूर्वं वरेण्यम्
सिद्धाश्रमोऽयं प्रणवं नमामि

Sid'dhāśramō̕yaṁ paripūrṇa rūpaṁ,
sid'dhāśramō̕yaṁ divyaṁ varāṇam
na dēvaṁ na yōgaṁ na pūrvaṁ varēṇyam
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

न पूर्वं वदेन्यम् न पार्वं सधन्यम्
दिव्यो वदेन्यम् सहितं वरेण्यम्
आतुर्यमाणमचलं प्रवतं प्रदेयं
सिद्धाश्रमोऽयं प्रणवं नमामि

na poorvan vadenyam na paarvan sadhanyam
divyo vadenyam sahitan varenyam
aaturyamaanamachalan pravatan pradeyan
siddhaashramoyan pranavan namaami

सूर्यो वदान्यं वदतं मदेयं,
शिवः स्वरूपं विष्णुर्वदेन्यं
ब्रह्मात्वमेव वदितं च विश्वकर्मां
सिद्धाश्रमोऽयं प्रणवं नमामि

sooryo vadaanyan vadatan madeyan,
shivah svaroopan vishnurvadenyan
brahmaatvamev vaditan ch vishvakarmaan
siddhaashramoyan pranavan namaami

रजत त्वदेयं महितं त्वदेयं
वाणी त्वदेयं गिरवन त्वदेयं
आत्मोवतां पूर्ण मदैव रूपं,
सिद्धाश्रमोऽयं प्रणवं नमामि

Rajata tvadēyaṁ mahitaṁ tvadēyaṁ
vāṇī tvadēyaṁ giravana tvadēyaṁ
ātmōvatāṁ pūrṇa madaiva rūpaṁ,
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

दिव्यो श्रवावं सिद्धाश्रमोऽयं
वदनं त्वमेवं आत्मन् त्वदेवं
वारून्यरूप प्रमथं प्रहितं सदैवं
सिद्धाश्रमोऽयं प्रणवं नमामि

divyo shravaavan siddhaashramoyan
vadanan tvamevan aatman tvadevan
vaaroonyaroop pramathan prahitan sadaivan
siddhaashramoyan pranavan namaami

हंसो वदान्यै वदतं सहेवं
ज्ञानं च रूपं रूपं त्वदेवम्
ऋषियामनां पूर्व मदैवं रूपं
सिद्धाश्रमोऽयं प्रणवं नमामि

Hansō vadān'yai vadataṁ sahēvaṁ
jñānaṁ ca rūpaṁ rūpaṁ tvadēvam
r̥ṣiyāmanāṁ pūrva madaivaṁ rūpaṁ
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

मुनियः वदाम्यै ज्ञानं वदाम्यै
पारवं वदाम्यै दीर्वं वदाम्यै
देवर्ष रूपमपरं महितं वदाम्यै
सिद्धाश्रमोऽयं प्रणवं नमामि

muniyah vadaamyai gyaanan vadaamyai
paaravan vadaamyai deervan vadaamyai
devarsh roopamaparan mahitan vadaamyai
siddhaashramoyan pranavan namaami

वशिष्ठ विश्वामित्रं वदेन्यम्
ॠषिःमह्याम् देव मदैव रूपं
ब्रह्मा च विष्णुर्वदनं सदैवं
सिद्धाश्रमोऽयं प्रणवं नमामि

Vaśiṣṭha viśvāmitraṁ vadēn'yam
r̥̄ṣiḥmahyām dēva madaiva rūpaṁ
brahmā ca viṣṇurvadanaṁ sadaivaṁ
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

भगवत् स्वरूपं मातेः स्वरूपं
सत् चित् आनन्द रूपं महतं वदेवम्
दर्शनं सदां पूर्ण प्रणैव पुण्यं
सिद्धाश्रमोऽयं प्रणवं नमामि

Bhagavat svarūpaṁ mātēḥ svarūpaṁ
sat cit ānanda rūpaṁ mahataṁ vadēvam
darśanaṁ sadāṁ pūrṇa praṇaiva puṇyaṁ
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

महते वदीयं ज्ञानं वदेन्यम्
न शीतोष्ण रूपं आत्मन् वदेन्यम्
न रूपं कथाचित कदेचित कदीचित
सिद्धाश्रमोऽयं प्रणवं नमामि

Mahatē vadīyaṁ jñānaṁ vadēn'yam
na śītōṣṇa rūpaṁ ātman vadēn'yam
na rūpaṁ kathācita kadēcita kadīcita
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

जरा रोग रूपं महादेव नित्यं
वदन्त्यम् वदेन्यम् वदान्यम् सदैवं
अचिन्त्य रूपं चरितं सदैवं
सिद्धाश्रमोऽयं प्रणमं नमामि

Jarā rōga rūpaṁ mahādēva nityaṁ
vadantyam vadēn'yam vadān'yam sadaivaṁ
acintya rūpaṁ caritaṁ sadaivaṁ
sid'dhāśramō̕yaṁ praṇamaṁ namāmi

यज्ञो च धूपं न धूमं वदेन्यम्
सदान्यं वदेयं नवेवं सदेयम्
ॠषिःश्च पर्णं प्रवितं प्रदेवं
सिद्धाश्रमोऽयं प्रणवं नमामि

yagyo ch dhoopan na dhooman vadenyam
sadaanyan vadeyan navevan sadeyam
rshihshch parnan pravitan pradevan
siddhaashramoyan pranavan namaami

दिव्यो वदेवयं सहितं सदेवं
कारूण्य रूपं कवितं वदेवं
आखेटकं पूर्व मदैव रूपं
सिद्धाश्रमोऽयं प्रणवं नमामि

Divyō vadēvayaṁ sahitaṁ sadēvaṁ
kārūṇya rūpaṁ kavitaṁ vadēvaṁ
ākhēṭakaṁ pūrva madaiva rūpaṁ
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

सिद्धाश्रमोऽयं मम प्राण रूपं
सिद्धाश्रमोऽयं आत्मः स्वरूपं
सिद्धाश्रमोऽयं कारुण्य रूपं
सिद्धाश्रमोऽयं प्रणवं नमामि

Sid'dhāśramō̕yaṁ mama prāṇa rūpaṁ
sid'dhāśramō̕yaṁ ātmaḥ svarūpaṁ
sid'dhāśramō̕yaṁ kāruṇya rūpaṁ
sid'dhāśramō̕yaṁ praṇavaṁ namāmi

निखिलेश्वरोऽयं किंकार वतम्वै
महावतारं परश्रुं वदेयम्
श्रीकृष्ण रूपं मददं वदेन्यम्
कृपाचार्य कारुण्य रूपं सदेयम्

Nikhilēśvarō̕yaṁ kiṅkāra vatamvai
mahāvatāraṁ paraśruṁ vadēyam
śrīkr̥ṣṇa rūpaṁ madadaṁ vadēn'yam
kr̥pācārya kāruṇya rūpaṁ sadēyam

सिद्धाश्रमोऽयं देवत्वरूपं
सिद्धाश्रमोऽयं आत्म स्वरूपं
सिद्धाश्रमोऽयं सिद्धाश्रमोऽयं
सिद्धाश्रमोऽयं प्रणवं नमामि

siddhaashramoyan devatvaroopan
siddhaashramoyan aatm svaroopan
siddhaashramoyan siddhaashramoyan
siddhaashramoyan pranavan namaami

सिद्धाश्रमोऽयं सिद्धाश्रमोऽयं
सिद्धाश्रमोऽयं सिद्धाश्रमोऽयं
न शब्दं न वाक्यं न चिन्त्यं न रूपं
सिद्धाश्रमोऽयं प्रणम्यं नमामि

Sid'dhāśramō̕yaṁ sid'dhāśramō̕yaṁ
sid'dhāśramō̕yaṁ sid'dhāśramō̕yaṁ
na śabdaṁ na vākyaṁ na cintyaṁ na rūpaṁ
sid'dhāśramō̕yaṁ praṇamyaṁ namāmi

Click Here To Listen The Stavan

सिद्धाश्रम वह मधुर शब्द जिसे सुनते ही मन में पवित्रता और श्रद्धा का बोध होने लगता है। हिमालय के सिद्धों की अदृश्य अत्यधिक पावन स्थली जहां से निरन्तर आध्यात्म का संचालन होता है।

इस प्रयोग के माध्यम से साधक इस दिव्य भूमि के मंत्र जप के दौरान ही भावावस्था में दर्शन कर अपने जीवन को धन्य बना सकता है। संकल्प करके गणपति गुरुदेव का पूजन कर सिद्धाश्रम दर्शन की प्रार्थना करें।

दिन-- गुरुवार/सिद्धाश्रम दिवस
समय-- रात्रि 9के बाद या सुबह ब्रह्म मुहूर्त
दिशा--  उत्तर
वस्त्र/आसन-- सफेद
माला- स्फटिक/गुरुरहस्य माला

सिद्धाश्रम मंत्र

ॐ पूर्णत्व दर्शय पूर्ण गुरुवै नमः।

om purnatv darshay purn guruvye namh. 

उपरोक्त मंत्र की 51माला 8 दिन करें।   


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


Dada Guru Sachidanand Aavahan


GURU AARTI


Tantrokt Guru Pujan


Samarpan Aarti


NewsLetter

New articles, upcoming events, showcase… stay in the loop!