Dada Guru Sachidanand Aavahan | दादा गुरु सच्चिदान्द आवाहन

Dada Guru Sachidanand Aavahan - दादा गुरु सच्चिदान्द आवाहन

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Dada Guru Sachidanand Aavahan is a mantra to get the blessings of Dada Guru Sachidanand. One of the disciples of Dada Guru Sachidanand is Gurudev Nikhileshwarananda. The Aavahan of Dada Guru Sachidanand is considered to be very pure and fortunate.


Dada Guru Sachidanand Aavahan is a mantra to get the blessings of Dada Guru Sachidanand. Dada Guru Sachidanand is paramount to Siddhashram.

If Siddhashram exists, then it is only due to Dada Guru Sachidanand. Dada Guru Sachidanand is the real source of Siddhasrama’s consciousness and penance.

Under his protection, the deities, sages, yakshas, kinnaras, apsaras, and yeti perform various sadhanas and make life meaningful.

Yogiraj Dada Guru Sachidanand is in every particle of Siddhashram. No one has been able to determine the age of Dada Guru Sachidanand.

All Gods and Goddesses and sages are eager to receive their darshan. Thousands of disciples are eager to put the soil of His feet on their foreheads.

Having a glimpse of Dada Gurudev Sachidanand is considered the best fortune of life. The practice of becoming his disciple is very difficult.

One of the disciples of Dada Guru Sachidanand is Gurudev Nikhileshwarananda. The Aavahan of Dada Guru Sachidanand is considered to be very pure and fortunate.

दादा गुरु सच्चिदान्द सिद्धाश्रम के सर्वोपरि हैं | अगर सिद्धाश्रम का अस्तित्व है तो वह केवल दादा गुरु सच्चिदान्द के कारण ही है |

दादा गुरु सच्चिदान्द सिद्धाश्रम की चेतना और तपस्या का पुंज है | उनके संरक्षण में देवता, ऋषि मुनि, यक्ष, किन्नर, अप्सरायें और यति साधनायें करते हैं और जीवन को सार्थक करते हैं |

सिद्धाश्रम के कण कण में योगिराज सच्चिदान्द का अंश है | दादा गुरु सच्चिदान्द की आयु कोई भी निर्धारित नहीं कर पाया है | सभी देवी देवता और ऋषि मुनि उनका दर्शन प्राप्त करने के लिए ललायित रहते हैं |

उनकी चरण रज को धारण करने के लिए हज़ारों शिष्य आतुर रहते हैं | उनका दर्शन करना ही जीवन का श्रेष्ठ सौभाग्य माना गया है | उनका शिष्य बनने की परिपाटी अत्यंत कठिन है |

दादा गुरु सच्चिदान्द के शिष्यों में से एक गुरुदेव निखिलेश्वरानंद है | दादा गुरु सच्चिदान्द का आवाहन अत्यंत पावन और सौभाग्यशाली माना जाता है |

Dada Guru Sachidanand Aavahan Mantra Text

दादा गुरु सच्चिदान्द आवाहन

दीर्घो सतां वै परिपूर्ण सिंधुम भवाब्धावपारे महादुःखभीरुः
महादेव चिन्त्यं महानित्यं पूज्यं गुरुत्वं शरण्यं गुरुत्वं शरण्यं |

Dīrghō satāṁ vai paripūrṇa sindhuma bhavābdhāvapārē mahāduḥkhabhīruḥ
mahādēva cintyaṁ mahānityaṁ pūjyaṁ gurutvaṁ śaraṇyaṁ gurutvaṁ śaraṇyaṁ |

त्वं देव रूपम ब्रह्मा स्वरूपं चैतन्य रूपं रूद्र स्वरूपं
विष्णु त्वमेवं देवादिदेवं गुरुत्वं शरण्यं गुरुत्वं शरण्यं |

tvaṁ dēva rūpama brahmā svarūpaṁ caitan’ya rūpaṁ rūdra svarūpaṁ
viṣṇu tvamēvaṁ dēvādidēvaṁ gurutvaṁ śaraṇyaṁ gurutvaṁ śaraṇyaṁ

भवाब्धावपारे महादुःखभीरुः प्रपञ्च प्रमित प्रमाद प्रलोभ
प्रकुर्वि च देवं नरकं गतिर्वै मातृम शरण्यं गुरुत्वं शरण्यं |

Bhavābdhāvapārē mahāduḥkhabhīruḥ prapañca pramita pramāda
pralōbha prakurvi ca dēvaṁ narakaṁ gatirvai mātr̥ma śaraṇyaṁ gurutvaṁ śaraṇyaṁ |

न तातो न माता न बन्धुर् न भ्राता न पुत्रो न पुत्री न भृत्यो न भर्ता
न जाया न वित्तं न वृतिर्ममैवं गतिस्त्वं त्वमेवं गुरुत्वं शरण्यं |

na tātō na mātā na bandhur na bhrātā na putrō na putrī na bhr̥tyō na bhartā
na jāyā na vittaṁ na vr̥tirmamaivaṁ gatistvaṁ tvamēvaṁ gurutvaṁ śaraṇyaṁ

न जानामि मंत्रम न जानामि तन्त्रम न योगं न ध्यानं न पूजां वदैव
एको हि नामं एको हि शब्दं त्वमेवं शरण्यं गुरुत्वं शरण्यं |

Na jānāmi mantrama na jānāmi tantrama na yōgaṁ na dhyānaṁ na pūjāṁ vadaiva
ēkō hi nāmaṁ ēkō hi śabdaṁ tvamēvaṁ śaraṇyaṁ gurutvaṁ śaraṇyaṁ |

न ज्ञानं न चैत्यं न ध्यानं वदैवं न जानामि पूजां
परमे्र्वदेव्यं शिशुत्वं वदैवं त्वदीयं शरण्यं गुरुत्वं शरण्यं गुरुत्वं शरण्यं |

na jñānaṁ na caityaṁ na dhyānaṁ vadaivaṁ na jānāmi pūjāṁ
paramērvadēvyaṁ śiśutvaṁ vadaivaṁ tvadīyaṁ śaraṇyaṁ gurutvaṁ śaraṇyaṁ gurutvaṁ śaraṇyaṁ

आवाहयामि मावाहयामि आवाहयामि मावाहयामि आवाहयामि मावाहयामि
आवाहयामि मावाहयामि गुरुत्वं शरण्यं गुरुत्वं शरण्यं |

aavaahayaami maavaahayaami aavaahayaami maavaahayaami aavaahayaami maavaahayaami
aavaahayaami maavaahayaami gurutvan sharanyan gurutvan sharanyan

आवाहयामि आवाहयामि आवाहयामि मावाहयामि
आवाहयामि मावाहयामि गुरुत्वं शरण्यं त्वमेवं शरण्यं |

aavaahayaami aavaahayaami aavaahayaami maavaahayaami
aavaahayaami maavaahayaami gurutvan sharanyan tvamevan sharanyan |

आवाहयामि आवाहयामि आवाहयामि मावाहयामि
आवाहयामि मावाहयामि गुरुत्वं शरण्यं त्वमेवं शरण्यं |

aavaahayaami aavaahayaami aavaahayaami maavaahayaami
aavaahayaami maavaahayaami gurutvan sharanyan tvamevan sharanyan

Click Here For The Audio of Aavahan


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


DANGERS OF BHOOT SIDDHI


Mantra To Find The Hidden Treasure


Pitra Rin Nivaran Mantra


Veer Vetal Aavahan Mantra


NewsLetter

New articles, upcoming events, showcase… stay in the loop!