Can Devi Indrakshi Destroy All The Incurable Diseases? Indrakshi Stotram is the answer to all incurable diseases. Indrakshi is the Goddess of the three worlds.
Indrakshi can attract all people. Indrakshi can paralyze all evil planets. Indrakshi can take any shape she wants. Indrakshi is the personification of time. Indrakshi has a terrible form.
Indrakshi can destroy the spells and chants of others. Indrakshi can destroy weapons sent by others. Indrakshi can keep under control the bad things caused by others.
Indrakshi can cut off the hands of the enemy. Indrakshi eats away the flesh of enemies. Indrakshi can cure all evil fevers.
Indrakshi Stotra can repel the attack of devils, corpses, evil spirits, Brahma rakshasas, yakshas, and servants of the god of death. Indrakshi can paralyze evil spirits like Shakini, Dakini, and Kamini.
Indrakshi can cure diseases of the abdomen, head, and eyes. Indrakshi can cure tuberculosis, epilepsy, leprosy. Indrakshi grants all wishes.
Indrakshi gives all occult powers. Indrakshi steals the mind of the world. The personification of time. Darkest Night. Lady with fearful looks, Indrakshi killed the Asura called Madhu.
Indrakshi is the form of Maha Vishnu. Indrakshi destroys all the pains that occur in the head, joints, all organs, partially in the body, eyes, ears, part of the body, and leucoderma.
Indrakshi Stotra is a panacea for every kind of fever, incurable disease, and even black magic.
It is believed that reciting this stotra in the home removes all the health-related issues in the family. One should make a daily routine to recite this stotra for perfect health and immunity.
Text Indrakshi Stotram & Nyas
श्रीगणेशाय नमः ।
पूर्वन्यासः
अस्य श्री इन्द्राक्षीस्तोत्रमहामन्त्रस्य.
शचीपुरन्दर ऋषिः. अनुष्टुप् छन्दः.
इन्द्राक्षी दुर्गा देवता. लक्ष्मीर्बीजं.
भुवनेश्वरीति शक्तिः. भवानीति कीलकम् .
इन्द्राक्षीप्रसादसिद्ध्यर्थे जपे विनियोगः ।
करन्यासः
ॐ इन्द्राक्षीत्यङ्गुष्ठाभ्यां नमः ।
ॐ महालक्ष्मीति तर्जनीभ्यां नमः ।
ॐ माहेश्वरीति मध्यमाभ्यां नमः ।
ॐ अम्बुजाक्षीत्यनामिकाभ्यां नमः ।
ॐ कात्यायनीति कनिष्ठिकाभ्यां नमः ।
ॐ कौमारीति करतलकरपृष्ठाभ्यां नमः ।
अङ्गन्यासः
ॐ इन्द्राक्षीति हृदयाय नमः ।
ॐ महालक्ष्मीति शिरसे स्वाहा ।
ॐ माहेश्वरीति शिखायै वषट् ।
ॐ अम्बुजाक्षीति कवचाय हुम् ।
ॐ कात्यायनीति नेत्रत्रयाय वौषट् ।
ॐ कौमारीति अस्त्राय फट् ।
ॐ भूर्भुवः स्वरोम् इति दिग्बन्धः ॥
ध्यानम्-
नेत्राणां दशभिश्शतैः परिवृतामत्युग्रचर्माम्बरां
हेमाभां महतीं विलम्बितशिखामामुक्तकेशान्विताम् ।
घण्टामण्डित-पादपद्मयुगलां नागेन्द्र-कुम्भस्तनीम्
इन्द्राक्षीं परिचिन्तयामि मनसा कल्पोक्तसिद्धिप्रदाम् ॥
इन्द्र उवाच ।
इन्द्राक्षी नाम सा देवी दैवतैः समुदाहृता ।
गौरी शाकम्भरी देवी दुर्गा नाम्नीति विश्रुता ॥
नित्यानंदी निराहारी निष्कलायै नमोऽस्तु ते ।
कात्यायनी महादेवी चन्द्रघण्टा महातपाः ॥
सावित्री सा च गायत्री ब्रह्माणी ब्रह्मवादिनी ।
नारायणी भद्रकाली रुद्राणी कृष्णपिङ्गला ॥
अग्निज्वाला रौद्रमुखी कालरात्रिस्तपस्विनी ।
मेघस्वना सहस्राक्षी विकटाङ्गी जडोदरी ॥
महोदरी मुक्तकेशी घोररूपा महाबला ।
अजिता भद्रदानन्ता रोगहर्त्री शिवप्रिया ॥
शिवदूती कराली च प्रत्यक्ष-परमेश्वरी ।
इन्द्राणी इन्द्ररूपा च इन्द्र शत्रुप्लायणी ॥
सदा सम्मोहिनी देवी सुन्दरी भुवनेश्वरी ।
एकाक्षरी पर ब्राह्मी स्थूलसूक्ष्म-प्रवर्धिनी ॥
महिषासुर-हन्त्री च चामुण्डा सप्तमातृका ॥
वाराही नारसिंही च भीमा भैरवनादिनी ।
श्रुतिः स्मृतिर्धृतिर्मेधा विद्या लक्ष्मीः सरस्वती ॥
अनन्ता विजयापर्णा मानस्तोकापराजिता ।
शिवा भवानी रुद्राणी शङ्करार्ध-शरीरिणी ।
ऐरावतगजारूढा वज्रहस्ता वरप्रदा ॥
त्रिपादभस्मप्रहरणा त्रिशिरा रक्तलोचना !
ॐ भस्मायुधाय विद्महे रक्तनेत्राय धीमहि तन्नो ज्वहर: प्रचोदयात!!
एतनामपदेदिवयम स्तुता शक्रेण धीमता ।
ज्वरम-मृत्युं भयं घोरं ज्वालन्ति ज्वरनाशिनी ||
क्षयापस्मार-कुष्ठादि-तापज्वर-निवारणम् ।
चोर-व्याघ्र-भयं तत्र शीत-ज्वर-निवारणम् ॥
शतमावर्तयेद यस्तु मुच्यते व्याधिबंधनात!
आवर्त्तयन सहस्त्रं तु लभते वांछितं फलम!!
एतत्स्तोत्रमिदं पुण्यं जपेदायुष्यवर्द्धनम!
विनाशाय च रोगाणापमृत्युहराय च!!
सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके!
शरण्ये त्र्यंबके देवी नारायणी नमोsस्तु ते !!