Kali Kakaradi 108 Names | काली ककारादि शतनाम स्तोत्रम

Kali Kakaradi 108 Names - काली ककारादि शतनाम स्तोत्रम

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Kali Kakaradi 108 Names are the divine hundreds of names of Mahavidya Kali. All of these wonderful names start with the word "K"and with a prefix "shree". Kali is the fearful and ferocious form of the mother goddess. Kali is the Goddess of time and change.


Kali Kakaradi 108 Names are the divine hundreds of names of Mahavidya Kali. All of these wonderful names start with the word "K"and with a prefix "shree". Kali is the fearful and ferocious form of the mother goddess. Kali is represented with perhaps the fiercest features amongst all the world’s deities. She has four arms, with a sword in one hand and the head of a demon in another. The other two hands bless her worshippers. Kali is the Goddess of time and change.

The Goddess Kali is the guardian, also known as Kalika. The protectors, the Mother, Kali is Dharma and eternal time. Kali shines with the brilliance of a million black fires of dissolution and her body is bathed in the sacred ash. Kali is revered as Bhavtirine i.e the redeemer of the universe. Kali is the Goddess of time and change. Kali is Adi Mahavidya, the primary Mahavidya. She is the first and the foremost among the Mahavidyas.

Even before the Mahavidya cult came into being, she was a major goddess with a large following of devotees immersed in her mythologies, hymns and songs. She is not only the first but the most important of the Mahavidyas. It is said, the Mahavidya tradition is centered on Kali and her attributes. Kali is the epitome of the Mahavidyas.

Kali is Black goddess, Shamshana Kali, Mahakali, Nitya Kali, Shyama Kali, Bhadra Kali, Ugra Chandi, Siddeshwari and Kalratri.

महाकाली चेतना, वास्तविकता और अस्तित्व की आधारभूत देवी हैं | काली महाकाल की शक्ति है। महाकाली का स्वरुप समय और मृत्यु का स्वरुप है | तांत्रिक हिंदू शास्त्रों में महाकाली अग्रगणीय है | महाकाली तामस या जड़ता के बल का प्रतिनिधित्व करती है।

महाकाली समय की देवी है। महाकाली के साधक स्वत: ही अष्ट सिद्धियो की प्राप्ति कर लेते हैं | महाकाली के यह 108 नाम दिव्य और अद्वित्य हैं | इन 108 नामों का नित्य श्रद्धापूर्वक पाठ करने से महाकाली की असीम कृपा प्राप्त होती है और साधक शीघ्र ही महाविद्या काली के दर्शन प्राप्त करता है | महाविद्या साधना में इन नामों का नियमित पठन लाभकारी माना जाता है |

Kali Kakaradi 108 Names

काली ककारादि शतनाम स्तोत्रम

श्रीकाल्यै नमः ।
श्रीकपालिन्यै नमः ।
श्रीकान्तायै नमः ।
श्रीकामदायै नमः ।
श्रीकामसुन्दर्यै नमः ।
श्रीकालरात्रयै नमः ।
श्रीकालिकायै नमः ।
श्रीकालभैरवपूजिताजै नमः ।
श्रीकुरुकुल्लायै नमः ।
श्रीकामिन्यै नमः ।
श्रीकमनीयस्वभाविन्यै नमः ।
श्रीकुलीनायै नमः ।
श्रीकुलकर्त्र्यै नमः ।
श्रीकुलवर्त्मप्रकाशिन्यै नमः ।
श्रीकस्तूरीरसनीलायै नमः ।
श्रीकाम्यायै नमः ।
श्रीकामस्वरूपिण्यै नमः ।
श्रीककारवर्णनिलयायै नमः ।
श्रीकामधेनवे नमः ।
श्रीकरालिकायै नमः ।
श्रीकुलकान्तायै नमः ।
श्रीकरालास्यायै नमः ।
श्रीकामार्त्तायै नमः ।
श्रीकलावत्यै नमः ।
श्रीकृशोदर्यै नमः ।
श्रीकामाख्यायै नमः ।

श्रीकौमार्यै नमः ।
श्रीकुलपालिन्यै नमः ।
श्रीकुलजायै नमः ।
श्रीकुलकन्यायै नमः ।
श्रीकलहायै नमः ।
श्रीकुलपूजितायै नमः ।
श्रीकामेश्वर्यै नमः ।
श्रीकामकान्तायै नमः ।
श्रीकुञ्जरेश्वरगामिन्यै नमः ।
श्रीकामदात्र्यै नमः ।
श्रीकामहर्त्र्यै नमः ।
श्रीकृष्णायै नमः ।
श्रीकपर्दिन्यै नमः ।
श्रीकुमुदायै नमः ।
श्रीकृष्णदेहायै नमः ।
श्रीकालिन्द्यै नमः ।
श्रीकुलपूजितायै नमः ।
श्रीकाश्यप्यै नमः ।
श्रीकृष्णमात्रे नमः ।
श्रीकुलिशाङ्ग्यै नमः ।
श्रीकलायै नमः ।
श्रीक्रींरूपायै नमः ।
श्रीकुलगम्यायै नमः ।
श्रीकमलायै नमः ।
श्रीकृष्णपूजितायै नमः ।
श्रीकृशाङ्ग्यै नमः ।
श्रीकिन्नर्यै नमः ।
श्रीकर्त्र्यै नमः ।
श्रीकलकण्ठ्यै नमः ।
श्रीकार्तिक्यै नमः ।
श्रीकम्बुकण्ठ्यै नमः ।
श्रीकौलिन्यै नमः ।
श्रीकुमुदायै नमः ।
श्रीकामजीविन्यै नमः ।
श्रीकुलस्त्रियै नमः ।
श्रीकीर्तिकायै नमः ।
श्रीकृत्यायै नमः ।
श्रीकीर्त्यै नमः ।
श्रीकुलपालिकायै नमः ।
श्रीकामदेवकलायै नमः ।
श्रीकल्पलतायै नमः ।
श्रीकामाङ्गवर्धिन्यै नमः ।
श्रीकुन्तायै नमः ।
श्रीकुमुदप्रीतायै नमः ।
श्रीकदम्बकुसुमोत्सुकायै नमः ।
श्रीकादम्बिन्यै नमः ।
श्रीकमलिन्यै नमः ।
श्रीकृष्णानन्दप्रदायिन्यै नमः ।
श्रीकुमारीपूजनरतायै नमः ।
श्रीकुमारीगणशोभितायै नमः ।
श्रीकुमारीरञ्जनरतायै नमः ।
श्रीकुमारीव्रतधारिण्यै नमः ।

श्रीकङ्काल्यै नमः ।
श्रीकमनीयायै नमः ।
श्रीकामशास्त्रविशारदायै नमः ।
श्रीकपालखट्वाङ्गधरायै नमः ।
श्रीकालभैरवरूपिण्यै नमः ।
श्रीकोटर्यै नमः ।
श्रीकोटराक्ष्यै नमः ।
श्रीकाश्यै नमः ।
श्रीकैलासवासिन्यै नमः ।
श्रीकात्यायिन्यै नमः ।
श्रीकार्यकर्यै नमः ।
श्रीकाव्यशास्त्रप्रमोदिन्यै नमः ।
श्रीकामाकर्षणरूपायै नमः ।
श्रीकामपीठनिवासिन्यै नमः ।
श्रीकङ्किन्यै नमः ।
श्रीकाकिन्यै नमः ।
श्रीक्रीडायै नमः ।
श्रीकुत्सितायै नमः ।
श्रीकलहप्रियायै नमः ।
श्रीकुण्डगोलोद्भवप्राणायै नमः ।
श्रीकौशिक्यै नमः ।
श्रीकीर्तिवर्द्धिन्यै नमः ।
श्रीकुम्भस्तन्यै नमः ।
श्रीकटाक्षायै नमः ।
श्रीकाव्यायै नमः ।
श्रीकोकनदप्रियायै नमः ।
श्रीकान्तारवासिन्यै नमः ।
श्रीकान्त्यै नमः ।
श्रीकठिनायै नमः ।
श्रीकृष्णवल्लभायै नमः ।

Click Here For The Audio of Stotra


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


Shodashi Tripura Sundari Mantra


Kali Mantra to invoke quarrel


Rules Tara Sadhana


Dhumavati Shatnaam Stotra


NewsLetter

New articles, upcoming events, showcase… stay in the loop!