Batuk Bhairava Mantra Sadhna | Trouble Free Life

Batuk Bhairava Mantra Sadhna - Trouble Free Life

📅 Sep 12th, 2021

By Vishesh Narayan

Summary Batuk Bhairava Mantra Sadhna is an Aapad Udhara Batuk Bhairav Mantra or removes troubles mantra. It is said that in the present times of Kaliyug the Sadhanas of Lord Bhairava are among the easiest to accomplish and succeed in.


Batuk Bhairava Mantra Sadhna is an Aapad Udhara Batuk Bhairav Mantra or removes troubles mantra. It is said that in the present times of Kaliyug the Sadhanas of Lord Bhairava are among the easiest to accomplish and succeed in.

The ancient text, Shiv Mahapuran, states that Bhairav is but another form of Lord Shiva and he protects his devotees from the gravest dangers.

The text Shakti Samagam Tantra tells how Bhairav first manifested. In ancient times, a demon named Aapad performed very severe penance and became immortal.

He started using his power to harass the gods and human beings. At last, when his atrocities became unbearable, the gods got together and started to think of some way to put an end to the life of Aapad.

They prayed to Lord Shiva for help and in response, a divine radiance appeared from the form of the Lord. This assumed the form of a five-year-old child, Batuk Bhairav.

Simultaneously, divine radiance also poured forth from the forms of the gods and merged into the form of Batuk. Thus the child Batuk was blessed by all divine beings and he became invincible.

Batuk Bhairav killed the demon Aapad, and he came to be known as Aapaduddhaarak Bheirav, i.e. Bheirav, who got rid of the demon Aapad.

From that time, Aapad came to be a synonym of problems and Bhairav is the deity who protects his devotees from all problems in life.

Benefits Batuk Bhairava Mantra Sadhna

  • One can eliminate all problems, obstacles, and dangers from their life.
  • One becomes mentally peaceful and quarrels and tensions in family life come to an end.
  • Regularly trying this Sadhana at least once every year protects from future problems.
  • To make the state authorities favorable and to win court cases, there is no better Sadhana.
  • All dangers are unable to harm one's life and property.

How To Chant The Mantra

  • On a Sunday, have a bath and wear fresh clean clothes.
  • Then on a wooden seat placed before yourself make a mound of black sesame seeds.
  • On it, place a Batuk Bhairav Yantra. Light a ghee lamp and then offer flowers and vermilion to the Lord.
  • Pray to God for success in the Sadhana.
  • Then join both palms and meditate on the divine form of the Lord chanting thus.

Bhakatyaa Namaami Batukam Tarunnam, Trinetram, Kaam Pradaan Var Kapaal Trishool Dandaan.
Bhaktaarti Naash Karanne Dadhatam Kareshu, Tam Kostubhaa-Bharann Bhooshit Divya Deham.

Then take some rice grains in your right hand and speak out your problems.
Next, move the rice grains around your head and throw them in all directions.
Then with a rosary chant eleven rounds of the following Mantra.

Batuk Bhairav Mantra

ॐ ह्रीं बटुकाय आपद्ध उद्धारणाय कुरु कुरु बटुकाय ह्रीं ॐ स्वाहा ॥
“Om Hreem Batukaay Aapad Uddhaarnnaay Kuru Kuru Batukaay Hreem Om Swaahaa”

Do this regularly for 7 days.
After 7 days, drop the Yantra and rosary in a pond or river.
Soon, favorable results would manifest.

Some devotees chant this Sarv Siddhi Prad Batuk Bhairav Stotra daily to attract their material as well as spiritual wishes.

Sarv Siddhi Prad Batuk Bhairav Shabar Stotra

ॐ अस्य श्री वटुक-भैरव-स्तोत्रस्य सप्त-ऋषिः ऋषयः, मातृका छन्दः, श्रीवटुक-भैरो देवता, ममेप्सित-सिद्धयर्थ जपे विनियोगः ।
“ॐ काल-भैरौ, वटुक भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता-सर्व-सिद्धिर्भवेत् । शोक-दुःख-क्षय-करं निरञ्जनं, निराकारं नारायणं, भक्ति-पूर्ण त्वं महेशं। सर्व-काम-सिद्धिर्भवेत् । काल-भैरव, भूषण-वाहनं काल-हन्ता रुपं च, भैरव गुनी । महात्मनः योगिनां महा-देव-स्वरुपं । सर्व सिद्धयेत् । 

ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।
ॐ त्वं ज्ञानं, त्वं ध्यानं, त्वं तत्त्वं, त्वं वीजं, महात्मानं त्वं शक्तिः, शक्ति-धारणं त्वं महा-देव-स्वरुपं । सर्व-सिद्धिर्भवेत् । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं नागेश्वरं, नाग-हारं च त्वं, वन्दे परमेश्वरं । ब्रह्म-ज्ञानं, ब्रह्म-ध्यानं, ब्रह्म-योगं, ब्रह्म-तत्त्वं, ब्रह्म-बीजं महात्मनः । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।त्रिशूल-चक्र-गदा-पाणिं, शूल-पाणि पिनाक-धृक् ! 

ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं विना गन्धं, विना धूपं, विना दीपं सर्व-शत्रु-विनाशनं । सर्व-सिद्धिर्भवेत् ।
विभूति-भूति-नाशाय, दुष्ट-क्षय-कारकं, महा-भैरवे नमः । सर्व-दुष्ट-विनाशनं सेवकं सर्व-सिद्धिं कुरु । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं महा-ज्ञानी, महा-ध्यानी, महा-योगी, महा-बली, तपेश्वर ! देहि मे सिद्धिं सर्व । त्वं भैरव भीम-नादं च नादनम् । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ आं ह्रीं ह्रीं ह्रीं । अमुकं मारय मारय, उच्चाटय उच्चाटय, मोहय मोहय, वशं कुरु कुरु । सर्वार्थकस्य सिद्धि-रुपं त्वं महा-काल ! काल-भक्षणं महा-देव-स्वरुपं त्वं । सर्व-सिद्धयेत् ! ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं गोविन्द, गोकुलानन्द ! गोपालं, गोवर्द्धनं धारणं त्वं । वन्दे परमेश्वरं । नारायणं नमस्कृत्य, त्वं धाम-शिव-रुपं च । साधकं सर्व सिद्धयेत् । 

ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं राम-लक्ष्मणं, त्वं श्रीपति-सुन्दरं, त्वं गरुड़-वाहनं, त्वं शत्रु-हन्ता च, त्वं यमस्य रुपम् । सर्व-कार्य-सिद्धिं कुरु । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं ब्रह्म-विष्णु-महेश्वरं, त्वं जगत्-कारणं, सृष्टि-स्थिति-संहार-कारकं, रक्त-बीजं, महा-सैन्यं, महा-विद्या, महा-भय-विनाशनम् । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं आहार मद्य, मांसं च, सर्व-दुष्ट-विनाशनं, साधकं सर्व-सिद्धि-प्रदा ।

ॐ आं ह्रीं ह्रीं ह्रीं अघोर-अघोर, महा-अघोर, सर्व-अघोर, भैरव-काल ! ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ आं ह्रीं ह्रीं ह्रीं । ॐ आं क्लीं क्लीं क्लीं । ॐ आं क्रीं क्रीं क्रीं । ॐ ह्रीं ह्रीं ह्रीं, रुं रुं रुं, क्रूं क्रूं क्रूं । मोहन ! सर्व-सिद्धिं कुरु कुरु। ॐ आ ह्रीं ह्रीं ह्रीं। अमुकै उच्चाटय उच्चाटय, मारय-मारय। प्रूं प्रूं, प्रें प्रें, खं खं । दुष्टान् हन-हन । अमुकं फट् स्वाहा । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ बटुक-बटुक योगं च बटुकनाथ महेश्वरः । बटुकै वट-वृक्षै बटुकं प्रत्यक्ष सिद्धयेत् । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महाभैरव महा-भयविनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव, शमशान-भैरव, काल-रुप काल-भैरव ! मेरो वैरी तेरो आहार रे । काढ़ी करेजा चखन करो कट-कट । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ नमो हंकारी वीर ज्वाला-मुखी ! तूं दुष्टन बध करो । बिना अपराध जो मोहिं सतावे, तेकर करेजा छिंदि परै, मुख-वाट लोहू आवे । को जाने ? चन्द्र, सूर्य जाने की आदि-पुरुष जाने । काम-रुप कामाक्षा देवी । त्रिवाचा सत्य, फुरो मन्त्र, ईश्वरो वाचा । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं डाकिनी, शाकिनी, भूत-पिशाचश्च । सर्व-दुष्ट-निवारणं कुरु-कुरु, साधकानां रक्ष-रक्ष । देहि मे हृदये सर्व-सिद्धिम् । त्वं भैरव-भैरत्वं भैरव-भैरवीभ्यो, त्वं महा-भय-विनाशनं कुरु । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव महा-भय-विनाशनं देवता । सर्वसिद्धिर्भवेत् ।

ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव, महा-भय-विनाशनं देवता । सर्व-सिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं आकाशं, त्वं पातालं, त्वं मृत्यु-लोकं । चतुर्भुजं, चतुर्मुखं, चतुर्बाहुं, शत्रु-हन्ता च त्वं भैरव ! भक्ति-पूर्ण कलेवरम् । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव, महा-भय-विनाशनं देवता । सर्व-सिद्धिर्भवेत् ।

ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव, महा-भय-विनाशनं देवता । सर्व-सिद्धिर्भवेत् 

ॐ काल-भैरव ! त्वं भूतस्य भूत-नाथश्च, भूतात्मा भूत-भावनः । त्वं भैरव, सर्व-सिद्धिं कुरु-कुरु । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव, महा-भय-विनाशनं देवता । सर्व-सिद्धिर्भवेत्

ॐ काल-भैरव ! त्वं ज्ञानी, त्वं ध्यानी, त्वं योगी, त्वं जंगम-स्थावरं, त्वं सेवित सर्व-काम-सिद्धिर्भवेत् । ॐ काल-भैरौ, वटुक-भैरौ, भूत-भैरौ ! महा-भैरव, महा-भय-विनाशनं देवता । सर्व-सिद्धिर्भवेत् ।

ॐ काल-भैरव ! त्वं वन्दे परमेश्वरं, ब्रह्म-रुपं, प्रसन्नो भव । गुनि, महात्मनां महा-देव-स्वरुपं सर्व-सिद्धिर्भवेत् ।”


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


PreVedic Bhairav Raksha Mantra


REVERSE BLACK MAGIC BHAIRAV SHABAR MANTRA


Bhairava Mantra Victory Over Enemies


Bhairav Shabar Mantra For Sudden Wealth


NewsLetter

New articles, upcoming events, showcase… stay in the loop!