Chhinnamasta Mahavidya 108 Names | छिन्नमस्ता महाविद्या

Chhinnamasta Mahavidya 108 Names - छिन्नमस्ता महाविद्या

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Chhinnamasta 108 Names are the divine hundreds of wonderful names of Mahavidya Chhinnamasta. Chhinnamasta also called Chhinnamastika, Jogini and Prachanda Chandika, is a Hindu goddess. She is one of the Mahavidyas, ten goddesses from the esoteric tradition of Tantra.


Chhinnamasta Mahavidya 108 Names are the divine hundreds of wonderful names of Mahavidya Chhinnamasta. Chhinnamasta Worship is mainly performed for getting a son, to remove poverty, to gain wisdom, to destroy enemies and to be a poet. Chhinnamasta is associated with the concept of self-sacrifice as well as the awakening of Kundalini. Chhinnamasta is also called Chhinnamastika and Prachanda Chandika. Just by chanting the Chhinnamasta 108 Namavali, all the enemies are destroyed and Kundalini Shakti starts to channelize the chakras.

छिन्नमस्ता दस महाविद्यायों में सबसे उग्र महाविद्या है | छिन्नमस्ता देवी की पूजा मुख्य रूप से पुत्र प्राप्ति, गरीबी दूर करने, बुद्धि प्राप्त करने, शत्रुओं का नाश करने और कवि होने के लिए की जाती है। छिन्नमस्ता 108 नाम का पठन करने मात्र से शत्रुओं का नाश होता है और कुण्डलिनी शक्ति जागृत होती है |

n a story from the Shakta Maha-Bhagavata Purana, which narrates the creation of all Mahavidyas including Chhinnamasta, Sati, the daughter of Daksha and the first wife of the god Shiva, feels insulted that she and Shiva are not invited to Daksha’s yagna (“fire sacrifice”) and insists on going there, despite Shiva’s protests. After futile attempts to convince Shiva, the enraged Sati assumes a fierce form, transforming into the Mahavidyas, who surround Shiva from the ten cardinal directions. Chhinnamasta stands to the right of Shiva in the west.

शाक्त महा-भागवत पुराण की एक कहानी में, सती जो कि दक्ष की पुत्री और भगवान शिव की पहली पत्नी हैं, सहित सभी महाविद्याओं के निर्माण का वर्णन है | सती जब अपमानित महसूस करती है कि उन्हें और शिव को दक्ष के यज्ञ में आमंत्रित नहीं किया गया है| शिव के विरोध के बावजूद वहां जाने के लिए सती जोर देती है। शिव को मनाने के निरर्थक प्रयासों के बाद, क्रोधित सती ने एक उग्र रूप धारण किया, जो महाविद्याओं में परिवर्तित हो गया, जिन्होंने शिव को दसों दिशाओं से घेर लिया। छिन्नमस्ता पश्चिम में शिव के दाहिनी ओर खड़ी है।

Chhinnamasta is a goddess of contradictions. She symbolises both aspects of Devi: a life-giver and a life-taker. She is considered both a symbol of sexual self-control and an embodiment of sexual energy, depending upon interpretation. She represents death, temporality, and destruction as well as life, immortality, and recreation. The goddess conveys spiritual self-realization and the awakening of the kundalini – spiritual energy.

Chhinnamasta Mahavidya 108 Names Text

छिन्नमस्ता महाविद्या अष्टोत्तर शतनामावली

श्रीछिन्नमस्तायै नमः ।
श्रीमहाविद्यायै नमः ।
श्रीमहाभीमायै नमः ।
श्रीमहोदर्यै नमः ।
श्रीचण्डेश्वर्यै नमः ।
श्रीचण्डमात्रे नमः ।
श्रीचण्डमुण्डप्रभञ्जिन्यै नमः ।
श्रीमहाचण्डायै नमः ।
श्रीचण्डरूपायै नमः ।
श्रीचण्डिकायै नमः । १०
श्रीचण्डखण्डिन्यै नमः ।
श्रीक्रोधिन्यै नमः ।
श्रीक्रोधजनन्यै नमः ।
श्रीक्रोधरूपायै नमः ।
श्रीकुहवे नमः ।
श्रीकलायै नमः ।
श्रीकोपातुरायै नमः ।
श्रीकोपयुतायै नमः ।
श्रीकोपसंहारकारिण्यै नमः ।
श्रीवज्रवैरोचन्यै नमः । २०
श्रीवज्रायै नमः ।
श्रीवज्रकल्पायै नमः ।
श्रीडाकिन्यै नमः ।
श्रीडाकिनीकर्मनिरतायै नमः ।
श्रीडाकिनीकर्मपूजितायै नमः ।
श्रीडाकिनीसङ्गनिरतायै नमः ।
श्रीडाकिनीप्रेमपूरितायै नमः ।
श्रीखट्वाङ्गधारिण्यै नमः ।
श्रीखर्वायै नमः ।
श्रीखड्गधारिण्यै नमः । ३०
श्रीखप्परधारिण्यै नमः ।
श्रीप्रेतासनायै नमः ।
श्रीप्रेतयुतायै नमः ।
श्रीप्रेतसङ्गविहारिण्यै नमः ।
श्रीछिन्नमुण्डधरायै नमः ।
श्रीछिन्नचण्डविद्यायै नमः ।
श्रीचित्रिण्यै नमः ।
श्रीघोररूपायै नमः ।
श्रीघोरदृष्ट्यै नमः ।
श्रीघोररावायै नमः । ४०
श्रीघनोदर्यै नमः ।
श्रीयोगिन्यै नमः ।
श्रीयोगनिरतायै नमः ।
श्रीजपयज्ञपरायणायै नमः ।
श्रीयोनिचक्रमय्यै नमः ।
श्रीयोनये नमः ।
श्रीयोनिचक्रप्रवर्तिन्यै नमः ।
श्रीयोनिमुद्रायै नमः ।
श्रीयोनिगम्यायै नमः ।
श्रीयोनियन्त्रनिवासिन्यै नमः । ५०
श्रीयन्त्ररूपायै नमः ।
श्रीयन्त्रमय्यै नमः ।
श्रीयन्त्रेश्यै नमः ।
श्रीयन्त्रपूजितायै नमः ।
श्रीकीर्त्यायै नमः ।
श्रीकपर्दिन्यै नमः ।
श्रीकाल्यै नमः ।
श्रीकङ्काल्यै नमः ।
श्रीकलकारिण्यै नमः ।
श्रीआरक्तायै नमः । ६०
श्रीरक्तनयनायै नमः ।
श्रीरक्तपानपरायणायै नमः ।
श्रीभवान्यै नमः ।
श्रीभूतिदायै नमः ।
श्रीभूत्यै नमः ।
श्रीभूतिदात्र्यै नमः ।
श्रीभैरव्यै नमः ।
श्रीभैरवाचारनिरतायै नमः ।
श्रीभूतसेवितायै नमः ।
श्रीभैरवसेवितायै नमः । ७०
श्रीभीमायै नमः ।
श्रीभीमेश्वरीदेव्यै नमः ।
श्रीभीमनादपरायणायै नमः ।
श्रीभवाराध्यायै नमः ।
श्रीभवनुतायै नमः ।
श्रीभवसागरतारिण्यै नमः ।
श्रीभद्रकाल्यै नमः ।
श्रीभद्रतनवे नमः ।
श्रीभद्ररूपायै नमः ।
श्रीभद्रिकाभद्ररूपायै नमः । ८०
श्रीमहाभद्रायै नमः ।
श्रीसुभद्रायै नमः ।
श्रीभद्रपालिन्यै नमः ।
श्रीसुभव्यायै नमः ।
श्रीभव्यवदनायै नमः ।
श्रीसुमुख्यै नमः ।
श्रीसिद्धसेवितायै नमः ।
श्रीसिद्धिदायै नमः ।
श्रीसिद्धिनिवहायै नमः ।
श्रीसिद्धनिषेवितायै नमः । ९०
श्रीअसिद्धनिषेवितायै नमः ।
श्रीशुभदायै नमः ।
श्रीशुभगायै नमः ।
श्रीशुद्धायै नमः ।
श्रीशुद्धसत्त्वायै नमः ।
श्रीशुभावहायै नमः ।
श्रीश्रेष्ठायै नमः ।
श्रीदृष्टिमयीदेव्यै नमः ।
श्रीदृष्टिसंहारकारिण्यै नमः ।
श्रीशर्वाण्यै नमः । १००
श्रीसर्वगायै नमः ।
श्रीसर्वायै नमः ।
श्रीसर्वमङ्गलकारिण्यै नमः ।
श्रीशिवायै नमः ।
श्रीशान्तायै नमः ।
श्रीशान्तिरूपायै नमः ।
श्रीमृडान्यै नमः ।
श्रीमदनातुरायै नमः । १०८

Click Here For The Audio of Namavali


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


BAGLAMUKHI MALA MANTRA


Maran Mantra To Destroy Enemies


Experiences Tara Sadhana


Chhinnamasta Gayatri Mantra


NewsLetter

New articles, upcoming events, showcase… stay in the loop!