Bhuvaneshwari 108 Names | Mahavidya

Bhuvaneshwari 108 Names - Mahavidya

📅 Sep 13th, 2021

By Vishesh Narayan

Summary Bhuvaneshwari 108 Names are the divine hundreds of name of Mahavidya Bhuvaneshwari. Bhuvaneshwari is associated with Maya. She pervades all space – the inner and the outer- with that she confers awareness and all other knowledge of life. Bhuvaneshwarl is the Goddess who rules over the riches of the whole world.


Bhuvaneshwari 108 Names are the divine hundreds of names of Mahavidya Bhuvaneshwari. Bhuvaneshwari is associated with Maya. She pervades all space–the inner and the outer- and confers awareness and all other knowledge of life.

Bhuvaneshwarl is the Goddess who rules over the riches of the whole world and She is worshipped even by the gods and Yogis. The sadhak gains respect and fame in society and is honored for his work.

Bhuvaneshwari is the Goddess who rules over the riches of the whole world and She is worshipped even by the gods and Yogis. The sadhak gains respect and fame in society and is honored for his work. Bhuvaneshwari Sadhana is a key to success in life, no matter which field one has chosen.

Bhuvaneshwari, the sovereign Queen, is the fourth Mahavidya. She is fondly called Bhuvaneshi. Bhuvaneshwari is Sarveshi, the ruler of all. She is also Mahamaya, the great enchantress. It is believed that whosoever recites this Bhuvaneshwari Shat naam Stotram becomes victorious everywhere and all of his enemies are destroyed in a matter of time. The sadhak is worshiped in the Heavens.

Bhuvaneshwari 108 Names Text

श्री भुवनेश्वरी अष्टोत्तर शतनामावली

श्रीमहामायायै नमः ।
श्रीमहाविद्यायै नमः ।
श्रीमहायोगायै नमः ।
श्रीमहोत्कटायै नमः ।
श्रीमाहेश्वर्यै नमः ।
श्रीकुमार्यै नमः ।
श्रीब्रह्माण्यै नमः ।
श्रीब्रह्मरूपिण्यै नमः ।
श्रीवागीश्वर्यै नमः ।
श्रीयोगरूपायै नमः ।
श्रीयोगिन्यै नमः ।
श्रीकोटिसेवितायै नमः ।
श्रीजयायै नमः ।
श्रीविजयायै नमः ।
श्रीकौमार्यै नमः ।
श्रीसर्वमङ्गलायै नमः ।
श्रीहिंगुलायै नमः ।
श्रीविलास्यै नमः ।
श्रीज्वालिन्यै नमः ।
श्रीज्वालरूपिण्यै नमः ।
श्रीईश्वर्यै नमः ।
श्रीक्रूरसंहार्यै नमः ।
श्रीकुलमार्गप्रदायिन्यै नमः ।
श्रीवैष्णव्यै नमः ।
श्रीसुभगाकारायै नमः ।
श्रीसुकुल्यायै नमः ।
श्रीकुलपूजितायै नमः ।
श्रीवामाङ्गायै नमः ।
श्रीवामाचारायै नमः ।
श्रीवामदेवप्रियायै नमः ।
श्रीडाकिन्यै नमः ।
श्रीयोगिनीरूपायै नमः ।
श्रीभूतेश्यै नमः ।
श्रीभूतनायिकायै नमः ।
श्रीपद्मावत्यै नमः ।
श्रीपद्मनेत्रायै नमः ।
श्रीप्रबुद्धायै नमः ।
श्रीसरस्वत्यै नमः ।
श्रीभूचर्यै नमः ।
श्रीखेचर्यै नमः ।
श्रीमायायै नमः ।
श्रीमातङ्ग्यै नमः ।
श्रीभुवनेश्वर्यै नमः ।
श्रीकान्तायै नमः ।
श्रीपतिव्रतायै नमः ।
श्रीसाक्ष्यै नमः ।
श्रीसुचक्षवे नमः ।
श्रीकुण्डवासिन्यै नमः ।
श्रीउमायै नमः ।
श्रीकुमार्यै नमः ।
श्रीलोकेश्यै नमः ।
श्रीसुकेश्यै नमः ।
श्रीपद्मरागिन्यै नमः ।
श्रीइन्द्राण्यै नमः ।
श्रीब्रह्मचाण्डाल्यै नमः ।
श्रीचण्डिकायै नमः ।
श्रीवायुवल्लभायै नमः ।
श्रीसर्वधातुमयीमूर्तये नमः ।
श्रीजलरूपायै नमः ।
श्रीजलोदर्यै नमः ।
श्रीआकाश्यै नमः ।
श्रीरणगायै नमः ।
श्रीनृकपालविभूषणायै नमः ।
श्रीशर्म्मदायै नमः ।
श्रीमोक्षदायै नमः ।
श्रीकामधर्मार्थदायिन्यै नमः ।
श्रीगायत्र्यै नमः ।
श्रीसावित्र्यै नमः ।
श्रीत्रिसन्ध्यायै नमः ।
श्रीतीर्थगामिन्यै नमः ।
श्रीअष्टम्यै नमः ।
श्रीनवम्यै नमः ।
श्रीदशम्येकादश्यै नमः ।
श्रीपौर्णमास्यै नमः ।
श्रीकुहूरूपायै नमः ।
श्रीतिथिस्वरूपिण्यै नमः ।
श्रीमूर्तिस्वरूपिण्यै नमः ।
श्रीसुरारिनाशकार्यै नमः ।
श्रीउग्ररूपायै नमः ।
श्रीवत्सलायै नमः ।
श्रीअनलायै नमः ।
श्रीअर्द्धमात्रायै नमः ।
श्रीअरुणायै नमः ।
श्रीपीनलोचनायै नमः ।
श्रीलज्जायै नमः ।
श्रीसरस्वत्यै नमः ।
श्रीविद्यायै नमः ।
श्रीभवान्यै नमः ।
श्रीपापनाशिन्यै नमः ।
श्रीनागपाशधरायै नमः ।
श्रीमूर्तिरगाधायै नमः ।
श्रीधृतकुण्डलायै नमः ।
श्रीक्षयरूप्यै नमः ।
श्रीक्षयकर्यै नमः ।
श्रीतेजस्विन्यै नमः ।
श्रीशुचिस्मितायै नमः ।
श्रीअव्यक्तायै नमः ।
श्रीव्यक्तलोकायै नमः ।
श्रीशम्भुरूपायै नमः ।
श्रीमनस्विन्यै नमः ।
श्रीमातङ्ग्यै नमः ।
श्रीमत्तमातङ्ग्यै नमः ।
श्रीमहादेवप्रियायै नमः ।
श्रीसदायै नमः ।
श्रीदैत्यहायै नमः ।
श्रीवाराह्यै नमः ।
श्रीसर्वशास्त्रमय्यै नमः ।
श्रीशुभायै नमः ।

Click Here For The Audio of 108 Names


LATEST POSTS


POPULAR POSTS


YOUTUBE POSTS


BAGLAMUKHI MALA MANTRA


Maran Mantra To Destroy Enemies


Experiences Tara Sadhana


Chhinnamasta Gayatri Mantra


NewsLetter

New articles, upcoming events, showcase… stay in the loop!