A Wonderful Baglamukhi Mantra Narayan Dutt Shrimali. The mantra is a very simple mantra to use. Baglamukhi is the goddess of black magic and tantras. Baglamukhi Devi smashes the devotee’s misconceptions and delusions (or the devotee’s enemies) with her cudgel.
Baglamukhi has the power to capture or control enemies. This Baglamukhi mantra sadhna is very powerful and is provided by Gurudev Dr. Narayan Dutt Shrimali.
Baglamukhi is associated with magical powers, which are sometimes termed Siddhi or attainments. A particular Siddhi of Baglamukhi is her magical power of Stambhana, the power to transfix, immobilize, or paralyze a person into silence.
An explanation based in yoga interprets Stambhana as the control over the vital-breaths (prana); and states that Baglamukhi exercises control over the vital breaths; she enables one to conquer the tongue, which means self-control over greed, speech, and taste.
Baglamukhi or Valgamukhi is a Devi who protects her devotee from enemies, negative intentions, and false illusions. The Baglamukhi Devi not only provides protection but also provides the ability to destroy the outcome of any negative event. This is one of the most powerful and effective mantras of Mahavidya Baglamukhi, which has many secrets in it.
How To Chant The Baglamukhi Mantra Narayan Dutt Shrimali
- Start the sadhana from Monday.
- Wear yellow clothes for this purpose.
- Lit a ghee lamp before the picture of Baglamukhi or Baglamukhi Yantra.
- Chant 1250 Rosaries of this mantra with Energized Haridra Rosary.
- Complete the mantra chant in 21 days to get the divine grace of Goddess Baglamukhi.
- Keep the sadhana experiences secret and follow celibacy during these days.
Baglamukhi Mantra
“ॐ ह्लीं बगलामुख्यै ह्लीं फट् ॥”
“Om Hleem Baglamukhayee Hleem Phat”
Click Here To Listen The Mantra By Guru ji
Some seekers also love to recite this Trilokya Vijay Baglamukhi Kavach.
त्रैलोक्यविजय_बगलामुखी कवच स्तोत्र!!
श्रृणु देवि प्रवक्ष्यामि स्व-रहस्यं च कामदम् ।
श्रुत्वा गोप्यं गुप्ततमं कुरु गुप्तं सुरेश्वरि ॥ १ ॥
कवचं बगलामुख्याः सकलेष्टप्रदं कलौ ।
तत्सर्वस्वं परं गुह्यं गुप्तं च शरजन्मना ॥ २ ॥
त्रैलोक्य-विजयं नाम कवचेशं मनोरमम् ।
मन्त्र - गर्भं ब्रह्ममयं सर्व- विद्या विनायकम् ॥ ३ ॥
रहस्यं परमं ज्ञेयं साक्षाद्-मृतरुपकम् ।
ब्रह्मविद्यामयं वर्म सर्व विद्या विनायकम् ।। ४ ।।
पूर्णमेकोनपञ्चाशद् वर्णैरुक्त महेश्वरि ।
त्वद्भक्त्या वच्मि देवेशि गोपनीयं स्वयोनिवत् ॥ ५
।। श्री देव्युवाच ।।
भगवन् करुणासार विश्वनाथ सुरेश्वर ।
कर्मणा मनसा वाचा न वदामि कदाचन् ।। १ ।।
।। श्रीभैरव उवाच ॥
त्रैलोक्य विजयाख्यस्य कवचास्यास्य पार्वति ।
मनुगर्भस्य गुप्तस्य ऋषिर्देवोऽस्य भैरवः ।। १ ।। उष्णिक्-छन्दः समाख्यातं देवी श्रीबगलामुखी ।
बीजं ह्रीं ॐ शक्तिः स्यात् स्वाहा कीलकमुच्यते ॥ २॥
विनियोगः समाख्यातः त्रिवर्ग-फल-प्राप्तये ।
देवि त्वं पठ वर्मैतन्मन्त्र-गर्भं सुरेश्वरि ॥ ३ ॥
बिनाध्यानं कुतः सिद्धि सत्यमेतच्च पार्वति । चन्द्रोद्भासितमूर्धजां रिपुरसां मुण्डाक्षमालाकराम्॥४॥
बालांसत्स्रकचञ्चलां मधुमदां रक्तां जटाजूटिनीम्
शत्रुस्तम्भनकारिणीं शशिमुखींपीताम्बरोद्भासिनीम्॥५॥
प्रेतस्थां बगलामुखीं भगवतीं कारुण्यरुपां भजे ।
ॐ ह्लीं मम शिरः पातु देवी श्रीबगलामुखी ॥ ६ ॥
ॐ ऐं क्लीं पातु मे भालं देवी स्तम्भनकारिणी ।
ॐ अं इं हं भ्रुवौ पातु क्लेशहारिणी ॥ ७ ॥
ॐ हं पातु मे नेत्रे नारसिंही शुभंकरी ।
ॐ ह्लीं श्रीं पातु मे गण्डौ अं आं इं भुवनेश्वरी ।। ८ ॥
ॐ ऐं क्लीं सौः श्रुतौ पातु इं ईं ऊं च परेश्वरी।
ॐ ह्रीं ह्रूं ह्नीं सदाव्यान्मे नासां ह्नीं सरस्वती ॥ ९॥
ॐ ह्रां ह्रीं मे मुखं पातु लीं इं ईं छिन्नमस्तिका ।
ॐ श्री वं मेऽधरौ पातु ओं औं दक्षिणकालिका।१०॥
ॐ क्लीं श्रीं शिरसः पातु कं खं गं घं च सारिका ।
ॐ ह्रीं हूं भैरवी पातु ङं अं अः त्रिपुरेश्वरी ।। ११ ।।
ॐ ऐं सौः मे हनुं पातु चं छं जं च मनोन्मनी ।
ॐ श्रीं श्रीं मे गलं पातु झं जं टं ठं गणेश्वरी ।। १२ ।।
ॐ स्कन्धौ मेऽव्याद् डं ढं णं हूं हूं चैव तु तोतला ।
ॐ ह्रीं श्रीं मे भुजौ पातु तं थं दं वर-वर्णिनी ।। १३ ।।
ऐं क्लीं सौः स्तनौ पातु धं नं पं परमेश्वरी ।
क्रों क्रों मे रक्षयेद् वक्षः फं बं भं भगवासिनी ॥ १४
ॐ ह्रीं रां पातु कक्षि मे मं यं रं वह्नि-वल्लभा ।
ॐ श्रीं हूं पातु मे पार्श्वों लं बं लम्बोदर प्रसूः ।। १५ ।।
ॐ श्रीं ह्रीं हूं पातु मे नाभि शं षं षण्मुख-पालिनी ।
ॐ ऐं सौः पातु मे पृष्ठं सं हं हाटक-रुपिणी ॥ १६ ॥
ॐ क्लीं ऐं कटि पातु पञ्चाशद्-वर्ण-मालिका ।
ॐ ऐं क्लीं पातु मे गुह्यं अं आं कं गुह्यकेश्वरी।।१७॥
ॐ श्रीं ऊं ऋ सदाव्यान्मे इं ईं खं खां स्वरुपिणी ।
ॐ जूं सः पातु मे जंघे रुं रुं धं अघहारिनी ।। १८ ।।
श्रीं ह्रीं पातु मे जानू उं ऊं गं गण-वल्लभा ।
ॐ श्रीं सः पातु मे गुल्फौ लिं लीं ऊं चं च चण्डिका॥१९॥
ॐ ऐं ह्रीं पातु मे वाणी एं ऐं छं जं जगत्प्रिया ।
ॐ श्रीं क्लीं पातु पादौ मे झं जं टं ठं भगोदरी ।। २०
ॐ ह्रीं सर्वं वपुः पातु अं अः त्रिपुर-मालिनी ।
ॐ ह्रीं पूर्वे सदाव्यान्मे झं झां डं ढं शिखामुखी॥२१॥
ॐ सौः याम्यं सदाव्यान्मे इं ईं णं तं च तारिणी ।
ॐ वारुण्यां च वाराही ऊं थं दं धं च कम्पिला ॥ २२
ॐ श्रीं मां पातु चैशान्यां पातु ॐ नं जनेश्वरी ।
ॐ श्रीं मां चाग्नेयां ॠभं मं धंच यौगिनी ।। २३ ।।
ॐ ऐं मां नैऋत्यां लूं लां राजेश्वरी तथा
ॐ श्रीं पातु वायव्यां लूं लं वीतकेशिनी ।
ॐ प्रभाते च मो पातु लीं लं वागीश्वरी सदा ।। २४ ।।
ॐ मध्याह्ने च मां पातु ऐं क्षं शंकर-वल्लभा ।
श्रीं ह्रीं क्लीं पातु सायं ऐ आं शाकम्भरी सदा।।२५॥
ॐ ह्रीं निशादौ मां पातु ॐ सं सागरवासिनी ।
क्लीं निशीथे च मां पातु ॐ हं हरिहरेश्वरी ॥ २६ ।।
क्लीं ब्राह्मे मुहूर्तेऽव्याद लं लां त्रिपुर-सुन्दरी ।
विसर्गा तु यत्स्थानं वर्जित कवचेन तु ।। २७ ।।
क्लीं तन्मे सकलं पातु अं क्षं ह्नीं बगलामुखी ।
इतीदं कवचं दिव्यं मन्त्राक्षरमय परम् ।। २८ ।।
त्रैलोक्यविजयं नाम सर्व-वर्ण-मयं स्मृतम् ।
अप्रकाश्यं सदा देवि श्रोतव्यं च वाचिकम् ।। २९ ।।
दुर्जनायाकुलीनाय दीक्षाहीनाय पार्वति ।
न दातव्यं न दातव्यमित्याज्ञा परमेश्वरी ॥ ३० ॥
दीक्षाकार्य विहीनाय शक्ति-भक्ति विरोधिने ।
कवचस्यास्य पठनात् साधको दीक्षितो भवेत्॥३१।।
कवचेशमिदं गोप्यं सिद्ध-विद्या-मयं परम् ।
ब्रह्मविद्यामयं गोप्यं यथेष्टफलदं शिवे ।। ३२ ।।
न कस्य कथितं चैतद् त्रैलोक्य विजयेश्वरम् ।
अस्य स्मरण-मात्रेण देवी सद्योवशी भवेत् । ३३ ।।
पठनाद् धारणादस्य कवचेशस्य साधकः ।
कलौ विचरते वीरो यथा श्रीबगलामुखी ।। ३४ ।।
इदं वर्म स्मरन् मन्त्री संग्रामे प्रविशेद् यदा ।
युयुत्सुः पठन् कवचं साधको विजयी भवेत् ।। ३५
शत्रुं काल-समानं तु जित्वा स्वगृहमेति सः ।
मूर्ध्नि धृत्वा यः कवचं मन्त्र-गर्भं सुसाधकः ।।३६।।
ब्रह्माद्यमरान् सर्वान् सहसा वशमानयेत् ।
धृत्वा गले तु कवचं साधकस्य महेश्वरि ।। ३७ ।।
वशमायान्ति सहसा रम्भाद्यप्सरसां गणाः ।
उत्पातेषु घोरेषु भयेषु विवधेषु च ।। ३८ ।।
रोगेषु च कवचेशं मन्त्रगर्भं पठेन्नरः ।
कर्मणा मनसा वाचा तद्भयं शान्तिमेष्यति ॥ ३९ ॥
श्रीदेव्या बगलामुख्याः कवचेशं मयोदितम् ।
त्रैलोक्य - विजयं नाम पुत्रपौत्र धनप्रदम् ।। ४० ।
ऋणं च हस्ते सम्यक् लक्ष्मीर्भोगविवर्धिनी ।
बन्ध्या जनयते कुक्षौ पुत्र-रत्नं न चान्यथा ।। ४१ ।।
मृतवत्सा च विभृयात् कवचं च गले सदा । दीर्घायुर्व्याधिहीनश्च तत्पुत्रो वर्धतेऽनिशम् ।। ४२ ।।
इतीदं बगलामुख्याः कवचेशं सुदुर्लभम् ।
त्रैलोक्य-विजयं नाम न देयं यस्यकस्यचित् ।। ४३ ||
अकुलीनाय मूढाय भक्तिहीनायदम्भिने ।
लोभयुक्ताय देवेशि न दातव्यं कदाचन् ।। ४४ ।।
लोभ-दम्भ-विहीनाय कवचेशं प्रदीयताम् ।
अभक्तेभ्यो अपुत्रेभ्यो दत्वा कुष्ठी भवेन्नरः ।। ४५ ।।
रवौ रात्रौ च सुस्नातः पूजागृहगतः सुधीः ।
दीपमुज्ज्वाल्य मूलेन पठेद्वर्मेदमुत्तमम् ।। ४६ ।।
प्राप्तौ सत्यां त्रिरात्रौ हि राजा तद्-गृहमेष्यति ।
मण्डलेशो महेशानि देवि सत्यं न संशय ।। ४७ ।।
इदं तु कवचेशं तु मया प्रोक्त नगात्मजे ।
गोप्यं गुह्यतरं देवि गोपनीयं स्वयोनिवत् ।। ४८ ।।
।। श्री विश्वयामले बगलामुख्यास्त्रैलोक्यविजयं।।